वद् धातुरूपाणि - वदँ सन्देशवचने - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वाद्यते / उद्यते
वाद्येते / उद्येते
वाद्यन्ते / उद्यन्ते
मध्यम
वाद्यसे / उद्यसे
वाद्येथे / उद्येथे
वाद्यध्वे / उद्यध्वे
उत्तम
वाद्ये / उद्ये
वाद्यावहे / उद्यावहे
वाद्यामहे / उद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
वादयाञ्चक्रे / वादयांचक्रे / वादयाम्बभूवे / वादयांबभूवे / वादयामाहे / ऊदे
वादयाञ्चक्राते / वादयांचक्राते / वादयाम्बभूवाते / वादयांबभूवाते / वादयामासाते / ऊदाते
वादयाञ्चक्रिरे / वादयांचक्रिरे / वादयाम्बभूविरे / वादयांबभूविरे / वादयामासिरे / ऊदिरे
मध्यम
वादयाञ्चकृषे / वादयांचकृषे / वादयाम्बभूविषे / वादयांबभूविषे / वादयामासिषे / ऊदिषे
वादयाञ्चक्राथे / वादयांचक्राथे / वादयाम्बभूवाथे / वादयांबभूवाथे / वादयामासाथे / ऊदाथे
वादयाञ्चकृढ्वे / वादयांचकृढ्वे / वादयाम्बभूविध्वे / वादयांबभूविध्वे / वादयाम्बभूविढ्वे / वादयांबभूविढ्वे / वादयामासिध्वे / ऊदिध्वे
उत्तम
वादयाञ्चक्रे / वादयांचक्रे / वादयाम्बभूवे / वादयांबभूवे / वादयामाहे / ऊदे
वादयाञ्चकृवहे / वादयांचकृवहे / वादयाम्बभूविवहे / वादयांबभूविवहे / वादयामासिवहे / ऊदिवहे
वादयाञ्चकृमहे / वादयांचकृमहे / वादयाम्बभूविमहे / वादयांबभूविमहे / वादयामासिमहे / ऊदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वादिता / वादयिता / वदिता
वादितारौ / वादयितारौ / वदितारौ
वादितारः / वादयितारः / वदितारः
मध्यम
वादितासे / वादयितासे / वदितासे
वादितासाथे / वादयितासाथे / वदितासाथे
वादिताध्वे / वादयिताध्वे / वदिताध्वे
उत्तम
वादिताहे / वादयिताहे / वदिताहे
वादितास्वहे / वादयितास्वहे / वदितास्वहे
वादितास्महे / वादयितास्महे / वदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वादिष्यते / वादयिष्यते / वदिष्यते
वादिष्येते / वादयिष्येते / वदिष्येते
वादिष्यन्ते / वादयिष्यन्ते / वदिष्यन्ते
मध्यम
वादिष्यसे / वादयिष्यसे / वदिष्यसे
वादिष्येथे / वादयिष्येथे / वदिष्येथे
वादिष्यध्वे / वादयिष्यध्वे / वदिष्यध्वे
उत्तम
वादिष्ये / वादयिष्ये / वदिष्ये
वादिष्यावहे / वादयिष्यावहे / वदिष्यावहे
वादिष्यामहे / वादयिष्यामहे / वदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वाद्यताम् / उद्यताम्
वाद्येताम् / उद्येताम्
वाद्यन्ताम् / उद्यन्ताम्
मध्यम
वाद्यस्व / उद्यस्व
वाद्येथाम् / उद्येथाम्
वाद्यध्वम् / उद्यध्वम्
उत्तम
वाद्यै / उद्यै
वाद्यावहै / उद्यावहै
वाद्यामहै / उद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाद्यत / औद्यत
अवाद्येताम् / औद्येताम्
अवाद्यन्त / औद्यन्त
मध्यम
अवाद्यथाः / औद्यथाः
अवाद्येथाम् / औद्येथाम्
अवाद्यध्वम् / औद्यध्वम्
उत्तम
अवाद्ये / औद्ये
अवाद्यावहि / औद्यावहि
अवाद्यामहि / औद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वाद्येत / उद्येत
वाद्येयाताम् / उद्येयाताम्
वाद्येरन् / उद्येरन्
मध्यम
वाद्येथाः / उद्येथाः
वाद्येयाथाम् / उद्येयाथाम्
वाद्येध्वम् / उद्येध्वम्
उत्तम
वाद्येय / उद्येय
वाद्येवहि / उद्येवहि
वाद्येमहि / उद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वादिषीष्ट / वादयिषीष्ट / वदिषीष्ट
वादिषीयास्ताम् / वादयिषीयास्ताम् / वदिषीयास्ताम्
वादिषीरन् / वादयिषीरन् / वदिषीरन्
मध्यम
वादिषीष्ठाः / वादयिषीष्ठाः / वदिषीष्ठाः
वादिषीयास्थाम् / वादयिषीयास्थाम् / वदिषीयास्थाम्
वादिषीध्वम् / वादयिषीढ्वम् / वादयिषीध्वम् / वदिषीध्वम्
उत्तम
वादिषीय / वादयिषीय / वदिषीय
वादिषीवहि / वादयिषीवहि / वदिषीवहि
वादिषीमहि / वादयिषीमहि / वदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवादि
अवादिषाताम् / अवादयिषाताम् / अवदिषाताम्
अवादिषत / अवादयिषत / अवदिषत
मध्यम
अवादिष्ठाः / अवादयिष्ठाः / अवदिष्ठाः
अवादिषाथाम् / अवादयिषाथाम् / अवदिषाथाम्
अवादिढ्वम् / अवादयिढ्वम् / अवादयिध्वम् / अवदिढ्वम्
उत्तम
अवादिषि / अवादयिषि / अवदिषि
अवादिष्वहि / अवादयिष्वहि / अवदिष्वहि
अवादिष्महि / अवादयिष्महि / अवदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवादिष्यत / अवादयिष्यत / अवदिष्यत
अवादिष्येताम् / अवादयिष्येताम् / अवदिष्येताम्
अवादिष्यन्त / अवादयिष्यन्त / अवदिष्यन्त
मध्यम
अवादिष्यथाः / अवादयिष्यथाः / अवदिष्यथाः
अवादिष्येथाम् / अवादयिष्येथाम् / अवदिष्येथाम्
अवादिष्यध्वम् / अवादयिष्यध्वम् / अवदिष्यध्वम्
उत्तम
अवादिष्ये / अवादयिष्ये / अवदिष्ये
अवादिष्यावहि / अवादयिष्यावहि / अवदिष्यावहि
अवादिष्यामहि / अवादयिष्यामहि / अवदिष्यामहि