वद् धातुरूपाणि - वदँ सन्देशवचने - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वादयति / वदति
वादयतः / वदतः
वादयन्ति / वदन्ति
मध्यम
वादयसि / वदसि
वादयथः / वदथः
वादयथ / वदथ
उत्तम
वादयामि / वदामि
वादयावः / वदावः
वादयामः / वदामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वादयते / वदते
वादयेते / वदेते
वादयन्ते / वदन्ते
मध्यम
वादयसे / वदसे
वादयेथे / वदेथे
वादयध्वे / वदध्वे
उत्तम
वादये / वदे
वादयावहे / वदावहे
वादयामहे / वदामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वादयाञ्चकार / वादयांचकार / वादयाम्बभूव / वादयांबभूव / वादयामास / उवाद
वादयाञ्चक्रतुः / वादयांचक्रतुः / वादयाम्बभूवतुः / वादयांबभूवतुः / वादयामासतुः / ऊदतुः
वादयाञ्चक्रुः / वादयांचक्रुः / वादयाम्बभूवुः / वादयांबभूवुः / वादयामासुः / ऊदुः
मध्यम
वादयाञ्चकर्थ / वादयांचकर्थ / वादयाम्बभूविथ / वादयांबभूविथ / वादयामासिथ / उवदिथ
वादयाञ्चक्रथुः / वादयांचक्रथुः / वादयाम्बभूवथुः / वादयांबभूवथुः / वादयामासथुः / ऊदथुः
वादयाञ्चक्र / वादयांचक्र / वादयाम्बभूव / वादयांबभूव / वादयामास / ऊद
उत्तम
वादयाञ्चकर / वादयांचकर / वादयाञ्चकार / वादयांचकार / वादयाम्बभूव / वादयांबभूव / वादयामास / उवद / उवाद
वादयाञ्चकृव / वादयांचकृव / वादयाम्बभूविव / वादयांबभूविव / वादयामासिव / ऊदिव
वादयाञ्चकृम / वादयांचकृम / वादयाम्बभूविम / वादयांबभूविम / वादयामासिम / ऊदिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वादयाञ्चक्रे / वादयांचक्रे / वादयाम्बभूव / वादयांबभूव / वादयामास / ऊदे
वादयाञ्चक्राते / वादयांचक्राते / वादयाम्बभूवतुः / वादयांबभूवतुः / वादयामासतुः / ऊदाते
वादयाञ्चक्रिरे / वादयांचक्रिरे / वादयाम्बभूवुः / वादयांबभूवुः / वादयामासुः / ऊदिरे
मध्यम
वादयाञ्चकृषे / वादयांचकृषे / वादयाम्बभूविथ / वादयांबभूविथ / वादयामासिथ / ऊदिषे
वादयाञ्चक्राथे / वादयांचक्राथे / वादयाम्बभूवथुः / वादयांबभूवथुः / वादयामासथुः / ऊदाथे
वादयाञ्चकृढ्वे / वादयांचकृढ्वे / वादयाम्बभूव / वादयांबभूव / वादयामास / ऊदिध्वे
उत्तम
वादयाञ्चक्रे / वादयांचक्रे / वादयाम्बभूव / वादयांबभूव / वादयामास / ऊदे
वादयाञ्चकृवहे / वादयांचकृवहे / वादयाम्बभूविव / वादयांबभूविव / वादयामासिव / ऊदिवहे
वादयाञ्चकृमहे / वादयांचकृमहे / वादयाम्बभूविम / वादयांबभूविम / वादयामासिम / ऊदिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वादयिता / वदिता
वादयितारौ / वदितारौ
वादयितारः / वदितारः
मध्यम
वादयितासि / वदितासि
वादयितास्थः / वदितास्थः
वादयितास्थ / वदितास्थ
उत्तम
वादयितास्मि / वदितास्मि
वादयितास्वः / वदितास्वः
वादयितास्मः / वदितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वादयिता / वदिता
वादयितारौ / वदितारौ
वादयितारः / वदितारः
मध्यम
वादयितासे / वदितासे
वादयितासाथे / वदितासाथे
वादयिताध्वे / वदिताध्वे
उत्तम
वादयिताहे / वदिताहे
वादयितास्वहे / वदितास्वहे
वादयितास्महे / वदितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वादयिष्यति / वदिष्यति
वादयिष्यतः / वदिष्यतः
वादयिष्यन्ति / वदिष्यन्ति
मध्यम
वादयिष्यसि / वदिष्यसि
वादयिष्यथः / वदिष्यथः
वादयिष्यथ / वदिष्यथ
उत्तम
वादयिष्यामि / वदिष्यामि
वादयिष्यावः / वदिष्यावः
वादयिष्यामः / वदिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वादयिष्यते / वदिष्यते
वादयिष्येते / वदिष्येते
वादयिष्यन्ते / वदिष्यन्ते
मध्यम
वादयिष्यसे / वदिष्यसे
वादयिष्येथे / वदिष्येथे
वादयिष्यध्वे / वदिष्यध्वे
उत्तम
वादयिष्ये / वदिष्ये
वादयिष्यावहे / वदिष्यावहे
वादयिष्यामहे / वदिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वादयतात् / वादयताद् / वादयतु / वदतात् / वदताद् / वदतु
वादयताम् / वदताम्
वादयन्तु / वदन्तु
मध्यम
वादयतात् / वादयताद् / वादय / वदतात् / वदताद् / वद
वादयतम् / वदतम्
वादयत / वदत
उत्तम
वादयानि / वदानि
वादयाव / वदाव
वादयाम / वदाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वादयताम् / वदताम्
वादयेताम् / वदेताम्
वादयन्ताम् / वदन्ताम्
मध्यम
वादयस्व / वदस्व
वादयेथाम् / वदेथाम्
वादयध्वम् / वदध्वम्
उत्तम
वादयै / वदै
वादयावहै / वदावहै
वादयामहै / वदामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवादयत् / अवादयद् / अवदत् / अवदद्
अवादयताम् / अवदताम्
अवादयन् / अवदन्
मध्यम
अवादयः / अवदः
अवादयतम् / अवदतम्
अवादयत / अवदत
उत्तम
अवादयम् / अवदम्
अवादयाव / अवदाव
अवादयाम / अवदाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवादयत / अवदत
अवादयेताम् / अवदेताम्
अवादयन्त / अवदन्त
मध्यम
अवादयथाः / अवदथाः
अवादयेथाम् / अवदेथाम्
अवादयध्वम् / अवदध्वम्
उत्तम
अवादये / अवदे
अवादयावहि / अवदावहि
अवादयामहि / अवदामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वादयेत् / वादयेद् / वदेत् / वदेद्
वादयेताम् / वदेताम्
वादयेयुः / वदेयुः
मध्यम
वादयेः / वदेः
वादयेतम् / वदेतम्
वादयेत / वदेत
उत्तम
वादयेयम् / वदेयम्
वादयेव / वदेव
वादयेम / वदेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वादयेत / वदेत
वादयेयाताम् / वदेयाताम्
वादयेरन् / वदेरन्
मध्यम
वादयेथाः / वदेथाः
वादयेयाथाम् / वदेयाथाम्
वादयेध्वम् / वदेध्वम्
उत्तम
वादयेय / वदेय
वादयेवहि / वदेवहि
वादयेमहि / वदेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वाद्यात् / वाद्याद् / उद्यात् / उद्याद्
वाद्यास्ताम् / उद्यास्ताम्
वाद्यासुः / उद्यासुः
मध्यम
वाद्याः / उद्याः
वाद्यास्तम् / उद्यास्तम्
वाद्यास्त / उद्यास्त
उत्तम
वाद्यासम् / उद्यासम्
वाद्यास्व / उद्यास्व
वाद्यास्म / उद्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वादयिषीष्ट / वदिषीष्ट
वादयिषीयास्ताम् / वदिषीयास्ताम्
वादयिषीरन् / वदिषीरन्
मध्यम
वादयिषीष्ठाः / वदिषीष्ठाः
वादयिषीयास्थाम् / वदिषीयास्थाम्
वादयिषीढ्वम् / वादयिषीध्वम् / वदिषीध्वम्
उत्तम
वादयिषीय / वदिषीय
वादयिषीवहि / वदिषीवहि
वादयिषीमहि / वदिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवीवदत् / अवीवदद् / अवादीत् / अवादीद्
अवीवदताम् / अवादिष्टाम्
अवीवदन् / अवादिषुः
मध्यम
अवीवदः / अवादीः
अवीवदतम् / अवादिष्टम्
अवीवदत / अवादिष्ट
उत्तम
अवीवदम् / अवादिषम्
अवीवदाव / अवादिष्व
अवीवदाम / अवादिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवीवदत / अवदिष्ट
अवीवदेताम् / अवदिषाताम्
अवीवदन्त / अवदिषत
मध्यम
अवीवदथाः / अवदिष्ठाः
अवीवदेथाम् / अवदिषाथाम्
अवीवदध्वम् / अवदिढ्वम्
उत्तम
अवीवदे / अवदिषि
अवीवदावहि / अवदिष्वहि
अवीवदामहि / अवदिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवादयिष्यत् / अवादयिष्यद् / अवदिष्यत् / अवदिष्यद्
अवादयिष्यताम् / अवदिष्यताम्
अवादयिष्यन् / अवदिष्यन्
मध्यम
अवादयिष्यः / अवदिष्यः
अवादयिष्यतम् / अवदिष्यतम्
अवादयिष्यत / अवदिष्यत
उत्तम
अवादयिष्यम् / अवदिष्यम्
अवादयिष्याव / अवदिष्याव
अवादयिष्याम / अवदिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवादयिष्यत / अवदिष्यत
अवादयिष्येताम् / अवदिष्येताम्
अवादयिष्यन्त / अवदिष्यन्त
मध्यम
अवादयिष्यथाः / अवदिष्यथाः
अवादयिष्येथाम् / अवदिष्येथाम्
अवादयिष्यध्वम् / अवदिष्यध्वम्
उत्तम
अवादयिष्ये / अवदिष्ये
अवादयिष्यावहि / अवदिष्यावहि
अवादयिष्यामहि / अवदिष्यामहि