वण्ड शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वण्डः
वण्डौ
वण्डाः
सम्बोधन
वण्ड
वण्डौ
वण्डाः
द्वितीया
वण्डम्
वण्डौ
वण्डान्
तृतीया
वण्डेन
वण्डाभ्याम्
वण्डैः
चतुर्थी
वण्डाय
वण्डाभ्याम्
वण्डेभ्यः
पञ्चमी
वण्डात् / वण्डाद्
वण्डाभ्याम्
वण्डेभ्यः
षष्ठी
वण्डस्य
वण्डयोः
वण्डानाम्
सप्तमी
वण्डे
वण्डयोः
वण्डेषु
 
एक
द्वि
बहु
प्रथमा
वण्डः
वण्डौ
वण्डाः
सम्बोधन
वण्ड
वण्डौ
वण्डाः
द्वितीया
वण्डम्
वण्डौ
वण्डान्
तृतीया
वण्डेन
वण्डाभ्याम्
वण्डैः
चतुर्थी
वण्डाय
वण्डाभ्याम्
वण्डेभ्यः
पञ्चमी
वण्डात् / वण्डाद्
वण्डाभ्याम्
वण्डेभ्यः
षष्ठी
वण्डस्य
वण्डयोः
वण्डानाम्
सप्तमी
वण्डे
वण्डयोः
वण्डेषु


अन्याः