वण्डित शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वण्डितः
वण्डितौ
वण्डिताः
सम्बोधन
वण्डित
वण्डितौ
वण्डिताः
द्वितीया
वण्डितम्
वण्डितौ
वण्डितान्
तृतीया
वण्डितेन
वण्डिताभ्याम्
वण्डितैः
चतुर्थी
वण्डिताय
वण्डिताभ्याम्
वण्डितेभ्यः
पञ्चमी
वण्डितात् / वण्डिताद्
वण्डिताभ्याम्
वण्डितेभ्यः
षष्ठी
वण्डितस्य
वण्डितयोः
वण्डितानाम्
सप्तमी
वण्डिते
वण्डितयोः
वण्डितेषु
एक
द्वि
बहु
प्रथमा
वण्डितः
वण्डितौ
वण्डिताः
सम्बोधन
वण्डित
वण्डितौ
वण्डिताः
द्वितीया
वण्डितम्
वण्डितौ
वण्डितान्
तृतीया
वण्डितेन
वण्डिताभ्याम्
वण्डितैः
चतुर्थी
वण्डिताय
वण्डिताभ्याम्
वण्डितेभ्यः
पञ्चमी
वण्डितात् / वण्डिताद्
वण्डिताभ्याम्
वण्डितेभ्यः
षष्ठी
वण्डितस्य
वण्डितयोः
वण्डितानाम्
सप्तमी
वण्डिते
वण्डितयोः
वण्डितेषु
अन्याः