वण्डितव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वण्डितव्यः
वण्डितव्यौ
वण्डितव्याः
सम्बोधन
वण्डितव्य
वण्डितव्यौ
वण्डितव्याः
द्वितीया
वण्डितव्यम्
वण्डितव्यौ
वण्डितव्यान्
तृतीया
वण्डितव्येन
वण्डितव्याभ्याम्
वण्डितव्यैः
चतुर्थी
वण्डितव्याय
वण्डितव्याभ्याम्
वण्डितव्येभ्यः
पञ्चमी
वण्डितव्यात् / वण्डितव्याद्
वण्डितव्याभ्याम्
वण्डितव्येभ्यः
षष्ठी
वण्डितव्यस्य
वण्डितव्ययोः
वण्डितव्यानाम्
सप्तमी
वण्डितव्ये
वण्डितव्ययोः
वण्डितव्येषु
 
एक
द्वि
बहु
प्रथमा
वण्डितव्यः
वण्डितव्यौ
वण्डितव्याः
सम्बोधन
वण्डितव्य
वण्डितव्यौ
वण्डितव्याः
द्वितीया
वण्डितव्यम्
वण्डितव्यौ
वण्डितव्यान्
तृतीया
वण्डितव्येन
वण्डितव्याभ्याम्
वण्डितव्यैः
चतुर्थी
वण्डितव्याय
वण्डितव्याभ्याम्
वण्डितव्येभ्यः
पञ्चमी
वण्डितव्यात् / वण्डितव्याद्
वण्डितव्याभ्याम्
वण्डितव्येभ्यः
षष्ठी
वण्डितव्यस्य
वण्डितव्ययोः
वण्डितव्यानाम्
सप्तमी
वण्डितव्ये
वण्डितव्ययोः
वण्डितव्येषु


अन्याः