वण्डयितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वण्डयितव्यः
वण्डयितव्यौ
वण्डयितव्याः
सम्बोधन
वण्डयितव्य
वण्डयितव्यौ
वण्डयितव्याः
द्वितीया
वण्डयितव्यम्
वण्डयितव्यौ
वण्डयितव्यान्
तृतीया
वण्डयितव्येन
वण्डयितव्याभ्याम्
वण्डयितव्यैः
चतुर्थी
वण्डयितव्याय
वण्डयितव्याभ्याम्
वण्डयितव्येभ्यः
पञ्चमी
वण्डयितव्यात् / वण्डयितव्याद्
वण्डयितव्याभ्याम्
वण्डयितव्येभ्यः
षष्ठी
वण्डयितव्यस्य
वण्डयितव्ययोः
वण्डयितव्यानाम्
सप्तमी
वण्डयितव्ये
वण्डयितव्ययोः
वण्डयितव्येषु
एक
द्वि
बहु
प्रथमा
वण्डयितव्यः
वण्डयितव्यौ
वण्डयितव्याः
सम्बोधन
वण्डयितव्य
वण्डयितव्यौ
वण्डयितव्याः
द्वितीया
वण्डयितव्यम्
वण्डयितव्यौ
वण्डयितव्यान्
तृतीया
वण्डयितव्येन
वण्डयितव्याभ्याम्
वण्डयितव्यैः
चतुर्थी
वण्डयितव्याय
वण्डयितव्याभ्याम्
वण्डयितव्येभ्यः
पञ्चमी
वण्डयितव्यात् / वण्डयितव्याद्
वण्डयितव्याभ्याम्
वण्डयितव्येभ्यः
षष्ठी
वण्डयितव्यस्य
वण्डयितव्ययोः
वण्डयितव्यानाम्
सप्तमी
वण्डयितव्ये
वण्डयितव्ययोः
वण्डयितव्येषु
अन्याः