वण्डनीय शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वण्डनीयः
वण्डनीयौ
वण्डनीयाः
सम्बोधन
वण्डनीय
वण्डनीयौ
वण्डनीयाः
द्वितीया
वण्डनीयम्
वण्डनीयौ
वण्डनीयान्
तृतीया
वण्डनीयेन
वण्डनीयाभ्याम्
वण्डनीयैः
चतुर्थी
वण्डनीयाय
वण्डनीयाभ्याम्
वण्डनीयेभ्यः
पञ्चमी
वण्डनीयात् / वण्डनीयाद्
वण्डनीयाभ्याम्
वण्डनीयेभ्यः
षष्ठी
वण्डनीयस्य
वण्डनीययोः
वण्डनीयानाम्
सप्तमी
वण्डनीये
वण्डनीययोः
वण्डनीयेषु
 
एक
द्वि
बहु
प्रथमा
वण्डनीयः
वण्डनीयौ
वण्डनीयाः
सम्बोधन
वण्डनीय
वण्डनीयौ
वण्डनीयाः
द्वितीया
वण्डनीयम्
वण्डनीयौ
वण्डनीयान्
तृतीया
वण्डनीयेन
वण्डनीयाभ्याम्
वण्डनीयैः
चतुर्थी
वण्डनीयाय
वण्डनीयाभ्याम्
वण्डनीयेभ्यः
पञ्चमी
वण्डनीयात् / वण्डनीयाद्
वण्डनीयाभ्याम्
वण्डनीयेभ्यः
षष्ठी
वण्डनीयस्य
वण्डनीययोः
वण्डनीयानाम्
सप्तमी
वण्डनीये
वण्डनीययोः
वण्डनीयेषु


अन्याः