वण्डक शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वण्डकः
वण्डकौ
वण्डकाः
सम्बोधन
वण्डक
वण्डकौ
वण्डकाः
द्वितीया
वण्डकम्
वण्डकौ
वण्डकान्
तृतीया
वण्डकेन
वण्डकाभ्याम्
वण्डकैः
चतुर्थी
वण्डकाय
वण्डकाभ्याम्
वण्डकेभ्यः
पञ्चमी
वण्डकात् / वण्डकाद्
वण्डकाभ्याम्
वण्डकेभ्यः
षष्ठी
वण्डकस्य
वण्डकयोः
वण्डकानाम्
सप्तमी
वण्डके
वण्डकयोः
वण्डकेषु
 
एक
द्वि
बहु
प्रथमा
वण्डकः
वण्डकौ
वण्डकाः
सम्बोधन
वण्डक
वण्डकौ
वण्डकाः
द्वितीया
वण्डकम्
वण्डकौ
वण्डकान्
तृतीया
वण्डकेन
वण्डकाभ्याम्
वण्डकैः
चतुर्थी
वण्डकाय
वण्डकाभ्याम्
वण्डकेभ्यः
पञ्चमी
वण्डकात् / वण्डकाद्
वण्डकाभ्याम्
वण्डकेभ्यः
षष्ठी
वण्डकस्य
वण्डकयोः
वण्डकानाम्
सप्तमी
वण्डके
वण्डकयोः
वण्डकेषु


अन्याः