वण्ठ शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वण्ठः
वण्ठौ
वण्ठाः
सम्बोधन
वण्ठ
वण्ठौ
वण्ठाः
द्वितीया
वण्ठम्
वण्ठौ
वण्ठान्
तृतीया
वण्ठेन
वण्ठाभ्याम्
वण्ठैः
चतुर्थी
वण्ठाय
वण्ठाभ्याम्
वण्ठेभ्यः
पञ्चमी
वण्ठात् / वण्ठाद्
वण्ठाभ्याम्
वण्ठेभ्यः
षष्ठी
वण्ठस्य
वण्ठयोः
वण्ठानाम्
सप्तमी
वण्ठे
वण्ठयोः
वण्ठेषु
 
एक
द्वि
बहु
प्रथमा
वण्ठः
वण्ठौ
वण्ठाः
सम्बोधन
वण्ठ
वण्ठौ
वण्ठाः
द्वितीया
वण्ठम्
वण्ठौ
वण्ठान्
तृतीया
वण्ठेन
वण्ठाभ्याम्
वण्ठैः
चतुर्थी
वण्ठाय
वण्ठाभ्याम्
वण्ठेभ्यः
पञ्चमी
वण्ठात् / वण्ठाद्
वण्ठाभ्याम्
वण्ठेभ्यः
षष्ठी
वण्ठस्य
वण्ठयोः
वण्ठानाम्
सप्तमी
वण्ठे
वण्ठयोः
वण्ठेषु


अन्याः