वण्ठ्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वण्ठ्यः
वण्ठ्यौ
वण्ठ्याः
सम्बोधन
वण्ठ्य
वण्ठ्यौ
वण्ठ्याः
द्वितीया
वण्ठ्यम्
वण्ठ्यौ
वण्ठ्यान्
तृतीया
वण्ठ्येन
वण्ठ्याभ्याम्
वण्ठ्यैः
चतुर्थी
वण्ठ्याय
वण्ठ्याभ्याम्
वण्ठ्येभ्यः
पञ्चमी
वण्ठ्यात् / वण्ठ्याद्
वण्ठ्याभ्याम्
वण्ठ्येभ्यः
षष्ठी
वण्ठ्यस्य
वण्ठ्ययोः
वण्ठ्यानाम्
सप्तमी
वण्ठ्ये
वण्ठ्ययोः
वण्ठ्येषु
एक
द्वि
बहु
प्रथमा
वण्ठ्यः
वण्ठ्यौ
वण्ठ्याः
सम्बोधन
वण्ठ्य
वण्ठ्यौ
वण्ठ्याः
द्वितीया
वण्ठ्यम्
वण्ठ्यौ
वण्ठ्यान्
तृतीया
वण्ठ्येन
वण्ठ्याभ्याम्
वण्ठ्यैः
चतुर्थी
वण्ठ्याय
वण्ठ्याभ्याम्
वण्ठ्येभ्यः
पञ्चमी
वण्ठ्यात् / वण्ठ्याद्
वण्ठ्याभ्याम्
वण्ठ्येभ्यः
षष्ठी
वण्ठ्यस्य
वण्ठ्ययोः
वण्ठ्यानाम्
सप्तमी
वण्ठ्ये
वण्ठ्ययोः
वण्ठ्येषु
अन्याः