वण्ठमान शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वण्ठमानः
वण्ठमानौ
वण्ठमानाः
सम्बोधन
वण्ठमान
वण्ठमानौ
वण्ठमानाः
द्वितीया
वण्ठमानम्
वण्ठमानौ
वण्ठमानान्
तृतीया
वण्ठमानेन
वण्ठमानाभ्याम्
वण्ठमानैः
चतुर्थी
वण्ठमानाय
वण्ठमानाभ्याम्
वण्ठमानेभ्यः
पञ्चमी
वण्ठमानात् / वण्ठमानाद्
वण्ठमानाभ्याम्
वण्ठमानेभ्यः
षष्ठी
वण्ठमानस्य
वण्ठमानयोः
वण्ठमानानाम्
सप्तमी
वण्ठमाने
वण्ठमानयोः
वण्ठमानेषु
 
एक
द्वि
बहु
प्रथमा
वण्ठमानः
वण्ठमानौ
वण्ठमानाः
सम्बोधन
वण्ठमान
वण्ठमानौ
वण्ठमानाः
द्वितीया
वण्ठमानम्
वण्ठमानौ
वण्ठमानान्
तृतीया
वण्ठमानेन
वण्ठमानाभ्याम्
वण्ठमानैः
चतुर्थी
वण्ठमानाय
वण्ठमानाभ्याम्
वण्ठमानेभ्यः
पञ्चमी
वण्ठमानात् / वण्ठमानाद्
वण्ठमानाभ्याम्
वण्ठमानेभ्यः
षष्ठी
वण्ठमानस्य
वण्ठमानयोः
वण्ठमानानाम्
सप्तमी
वण्ठमाने
वण्ठमानयोः
वण्ठमानेषु


अन्याः