वण्ट शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वण्टः
वण्टौ
वण्टाः
सम्बोधन
वण्ट
वण्टौ
वण्टाः
द्वितीया
वण्टम्
वण्टौ
वण्टान्
तृतीया
वण्टेन
वण्टाभ्याम्
वण्टैः
चतुर्थी
वण्टाय
वण्टाभ्याम्
वण्टेभ्यः
पञ्चमी
वण्टात् / वण्टाद्
वण्टाभ्याम्
वण्टेभ्यः
षष्ठी
वण्टस्य
वण्टयोः
वण्टानाम्
सप्तमी
वण्टे
वण्टयोः
वण्टेषु
 
एक
द्वि
बहु
प्रथमा
वण्टः
वण्टौ
वण्टाः
सम्बोधन
वण्ट
वण्टौ
वण्टाः
द्वितीया
वण्टम्
वण्टौ
वण्टान्
तृतीया
वण्टेन
वण्टाभ्याम्
वण्टैः
चतुर्थी
वण्टाय
वण्टाभ्याम्
वण्टेभ्यः
पञ्चमी
वण्टात् / वण्टाद्
वण्टाभ्याम्
वण्टेभ्यः
षष्ठी
वण्टस्य
वण्टयोः
वण्टानाम्
सप्तमी
वण्टे
वण्टयोः
वण्टेषु


अन्याः