वण्टित शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वण्टितः
वण्टितौ
वण्टिताः
सम्बोधन
वण्टित
वण्टितौ
वण्टिताः
द्वितीया
वण्टितम्
वण्टितौ
वण्टितान्
तृतीया
वण्टितेन
वण्टिताभ्याम्
वण्टितैः
चतुर्थी
वण्टिताय
वण्टिताभ्याम्
वण्टितेभ्यः
पञ्चमी
वण्टितात् / वण्टिताद्
वण्टिताभ्याम्
वण्टितेभ्यः
षष्ठी
वण्टितस्य
वण्टितयोः
वण्टितानाम्
सप्तमी
वण्टिते
वण्टितयोः
वण्टितेषु
एक
द्वि
बहु
प्रथमा
वण्टितः
वण्टितौ
वण्टिताः
सम्बोधन
वण्टित
वण्टितौ
वण्टिताः
द्वितीया
वण्टितम्
वण्टितौ
वण्टितान्
तृतीया
वण्टितेन
वण्टिताभ्याम्
वण्टितैः
चतुर्थी
वण्टिताय
वण्टिताभ्याम्
वण्टितेभ्यः
पञ्चमी
वण्टितात् / वण्टिताद्
वण्टिताभ्याम्
वण्टितेभ्यः
षष्ठी
वण्टितस्य
वण्टितयोः
वण्टितानाम्
सप्तमी
वण्टिते
वण्टितयोः
वण्टितेषु
अन्याः