वण्टयितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वण्टयितव्यः
वण्टयितव्यौ
वण्टयितव्याः
सम्बोधन
वण्टयितव्य
वण्टयितव्यौ
वण्टयितव्याः
द्वितीया
वण्टयितव्यम्
वण्टयितव्यौ
वण्टयितव्यान्
तृतीया
वण्टयितव्येन
वण्टयितव्याभ्याम्
वण्टयितव्यैः
चतुर्थी
वण्टयितव्याय
वण्टयितव्याभ्याम्
वण्टयितव्येभ्यः
पञ्चमी
वण्टयितव्यात् / वण्टयितव्याद्
वण्टयितव्याभ्याम्
वण्टयितव्येभ्यः
षष्ठी
वण्टयितव्यस्य
वण्टयितव्ययोः
वण्टयितव्यानाम्
सप्तमी
वण्टयितव्ये
वण्टयितव्ययोः
वण्टयितव्येषु
एक
द्वि
बहु
प्रथमा
वण्टयितव्यः
वण्टयितव्यौ
वण्टयितव्याः
सम्बोधन
वण्टयितव्य
वण्टयितव्यौ
वण्टयितव्याः
द्वितीया
वण्टयितव्यम्
वण्टयितव्यौ
वण्टयितव्यान्
तृतीया
वण्टयितव्येन
वण्टयितव्याभ्याम्
वण्टयितव्यैः
चतुर्थी
वण्टयितव्याय
वण्टयितव्याभ्याम्
वण्टयितव्येभ्यः
पञ्चमी
वण्टयितव्यात् / वण्टयितव्याद्
वण्टयितव्याभ्याम्
वण्टयितव्येभ्यः
षष्ठी
वण्टयितव्यस्य
वण्टयितव्ययोः
वण्टयितव्यानाम्
सप्तमी
वण्टयितव्ये
वण्टयितव्ययोः
वण्टयितव्येषु
अन्याः