वण्टमान शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वण्टमानः
वण्टमानौ
वण्टमानाः
सम्बोधन
वण्टमान
वण्टमानौ
वण्टमानाः
द्वितीया
वण्टमानम्
वण्टमानौ
वण्टमानान्
तृतीया
वण्टमानेन
वण्टमानाभ्याम्
वण्टमानैः
चतुर्थी
वण्टमानाय
वण्टमानाभ्याम्
वण्टमानेभ्यः
पञ्चमी
वण्टमानात् / वण्टमानाद्
वण्टमानाभ्याम्
वण्टमानेभ्यः
षष्ठी
वण्टमानस्य
वण्टमानयोः
वण्टमानानाम्
सप्तमी
वण्टमाने
वण्टमानयोः
वण्टमानेषु
एक
द्वि
बहु
प्रथमा
वण्टमानः
वण्टमानौ
वण्टमानाः
सम्बोधन
वण्टमान
वण्टमानौ
वण्टमानाः
द्वितीया
वण्टमानम्
वण्टमानौ
वण्टमानान्
तृतीया
वण्टमानेन
वण्टमानाभ्याम्
वण्टमानैः
चतुर्थी
वण्टमानाय
वण्टमानाभ्याम्
वण्टमानेभ्यः
पञ्चमी
वण्टमानात् / वण्टमानाद्
वण्टमानाभ्याम्
वण्टमानेभ्यः
षष्ठी
वण्टमानस्य
वण्टमानयोः
वण्टमानानाम्
सप्तमी
वण्टमाने
वण्टमानयोः
वण्टमानेषु
अन्याः