वण्टनीय शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वण्टनीयः
वण्टनीयौ
वण्टनीयाः
सम्बोधन
वण्टनीय
वण्टनीयौ
वण्टनीयाः
द्वितीया
वण्टनीयम्
वण्टनीयौ
वण्टनीयान्
तृतीया
वण्टनीयेन
वण्टनीयाभ्याम्
वण्टनीयैः
चतुर्थी
वण्टनीयाय
वण्टनीयाभ्याम्
वण्टनीयेभ्यः
पञ्चमी
वण्टनीयात् / वण्टनीयाद्
वण्टनीयाभ्याम्
वण्टनीयेभ्यः
षष्ठी
वण्टनीयस्य
वण्टनीययोः
वण्टनीयानाम्
सप्तमी
वण्टनीये
वण्टनीययोः
वण्टनीयेषु
एक
द्वि
बहु
प्रथमा
वण्टनीयः
वण्टनीयौ
वण्टनीयाः
सम्बोधन
वण्टनीय
वण्टनीयौ
वण्टनीयाः
द्वितीया
वण्टनीयम्
वण्टनीयौ
वण्टनीयान्
तृतीया
वण्टनीयेन
वण्टनीयाभ्याम्
वण्टनीयैः
चतुर्थी
वण्टनीयाय
वण्टनीयाभ्याम्
वण्टनीयेभ्यः
पञ्चमी
वण्टनीयात् / वण्टनीयाद्
वण्टनीयाभ्याम्
वण्टनीयेभ्यः
षष्ठी
वण्टनीयस्य
वण्टनीययोः
वण्टनीयानाम्
सप्तमी
वण्टनीये
वण्टनीययोः
वण्टनीयेषु
अन्याः