वण्टक शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वण्टकः
वण्टकौ
वण्टकाः
सम्बोधन
वण्टक
वण्टकौ
वण्टकाः
द्वितीया
वण्टकम्
वण्टकौ
वण्टकान्
तृतीया
वण्टकेन
वण्टकाभ्याम्
वण्टकैः
चतुर्थी
वण्टकाय
वण्टकाभ्याम्
वण्टकेभ्यः
पञ्चमी
वण्टकात् / वण्टकाद्
वण्टकाभ्याम्
वण्टकेभ्यः
षष्ठी
वण्टकस्य
वण्टकयोः
वण्टकानाम्
सप्तमी
वण्टके
वण्टकयोः
वण्टकेषु
 
एक
द्वि
बहु
प्रथमा
वण्टकः
वण्टकौ
वण्टकाः
सम्बोधन
वण्टक
वण्टकौ
वण्टकाः
द्वितीया
वण्टकम्
वण्टकौ
वण्टकान्
तृतीया
वण्टकेन
वण्टकाभ्याम्
वण्टकैः
चतुर्थी
वण्टकाय
वण्टकाभ्याम्
वण्टकेभ्यः
पञ्चमी
वण्टकात् / वण्टकाद्
वण्टकाभ्याम्
वण्टकेभ्यः
षष्ठी
वण्टकस्य
वण्टकयोः
वण्टकानाम्
सप्तमी
वण्टके
वण्टकयोः
वण्टकेषु


अन्याः