वठित शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वठितः
वठितौ
वठिताः
सम्बोधन
वठित
वठितौ
वठिताः
द्वितीया
वठितम्
वठितौ
वठितान्
तृतीया
वठितेन
वठिताभ्याम्
वठितैः
चतुर्थी
वठिताय
वठिताभ्याम्
वठितेभ्यः
पञ्चमी
वठितात् / वठिताद्
वठिताभ्याम्
वठितेभ्यः
षष्ठी
वठितस्य
वठितयोः
वठितानाम्
सप्तमी
वठिते
वठितयोः
वठितेषु
एक
द्वि
बहु
प्रथमा
वठितः
वठितौ
वठिताः
सम्बोधन
वठित
वठितौ
वठिताः
द्वितीया
वठितम्
वठितौ
वठितान्
तृतीया
वठितेन
वठिताभ्याम्
वठितैः
चतुर्थी
वठिताय
वठिताभ्याम्
वठितेभ्यः
पञ्चमी
वठितात् / वठिताद्
वठिताभ्याम्
वठितेभ्यः
षष्ठी
वठितस्य
वठितयोः
वठितानाम्
सप्तमी
वठिते
वठितयोः
वठितेषु
अन्याः