वठितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वठितव्यः
वठितव्यौ
वठितव्याः
सम्बोधन
वठितव्य
वठितव्यौ
वठितव्याः
द्वितीया
वठितव्यम्
वठितव्यौ
वठितव्यान्
तृतीया
वठितव्येन
वठितव्याभ्याम्
वठितव्यैः
चतुर्थी
वठितव्याय
वठितव्याभ्याम्
वठितव्येभ्यः
पञ्चमी
वठितव्यात् / वठितव्याद्
वठितव्याभ्याम्
वठितव्येभ्यः
षष्ठी
वठितव्यस्य
वठितव्ययोः
वठितव्यानाम्
सप्तमी
वठितव्ये
वठितव्ययोः
वठितव्येषु
एक
द्वि
बहु
प्रथमा
वठितव्यः
वठितव्यौ
वठितव्याः
सम्बोधन
वठितव्य
वठितव्यौ
वठितव्याः
द्वितीया
वठितव्यम्
वठितव्यौ
वठितव्यान्
तृतीया
वठितव्येन
वठितव्याभ्याम्
वठितव्यैः
चतुर्थी
वठितव्याय
वठितव्याभ्याम्
वठितव्येभ्यः
पञ्चमी
वठितव्यात् / वठितव्याद्
वठितव्याभ्याम्
वठितव्येभ्यः
षष्ठी
वठितव्यस्य
वठितव्ययोः
वठितव्यानाम्
सप्तमी
वठितव्ये
वठितव्ययोः
वठितव्येषु
अन्याः