वट शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वटः
वटौ
वटाः
सम्बोधन
वट
वटौ
वटाः
द्वितीया
वटम्
वटौ
वटान्
तृतीया
वटेन
वटाभ्याम्
वटैः
चतुर्थी
वटाय
वटाभ्याम्
वटेभ्यः
पञ्चमी
वटात् / वटाद्
वटाभ्याम्
वटेभ्यः
षष्ठी
वटस्य
वटयोः
वटानाम्
सप्तमी
वटे
वटयोः
वटेषु
एक
द्वि
बहु
प्रथमा
वटः
वटौ
वटाः
सम्बोधन
वट
वटौ
वटाः
द्वितीया
वटम्
वटौ
वटान्
तृतीया
वटेन
वटाभ्याम्
वटैः
चतुर्थी
वटाय
वटाभ्याम्
वटेभ्यः
पञ्चमी
वटात् / वटाद्
वटाभ्याम्
वटेभ्यः
षष्ठी
वटस्य
वटयोः
वटानाम्
सप्तमी
वटे
वटयोः
वटेषु
अन्याः