वटयितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वटयितव्यः
वटयितव्यौ
वटयितव्याः
सम्बोधन
वटयितव्य
वटयितव्यौ
वटयितव्याः
द्वितीया
वटयितव्यम्
वटयितव्यौ
वटयितव्यान्
तृतीया
वटयितव्येन
वटयितव्याभ्याम्
वटयितव्यैः
चतुर्थी
वटयितव्याय
वटयितव्याभ्याम्
वटयितव्येभ्यः
पञ्चमी
वटयितव्यात् / वटयितव्याद्
वटयितव्याभ्याम्
वटयितव्येभ्यः
षष्ठी
वटयितव्यस्य
वटयितव्ययोः
वटयितव्यानाम्
सप्तमी
वटयितव्ये
वटयितव्ययोः
वटयितव्येषु
एक
द्वि
बहु
प्रथमा
वटयितव्यः
वटयितव्यौ
वटयितव्याः
सम्बोधन
वटयितव्य
वटयितव्यौ
वटयितव्याः
द्वितीया
वटयितव्यम्
वटयितव्यौ
वटयितव्यान्
तृतीया
वटयितव्येन
वटयितव्याभ्याम्
वटयितव्यैः
चतुर्थी
वटयितव्याय
वटयितव्याभ्याम्
वटयितव्येभ्यः
पञ्चमी
वटयितव्यात् / वटयितव्याद्
वटयितव्याभ्याम्
वटयितव्येभ्यः
षष्ठी
वटयितव्यस्य
वटयितव्ययोः
वटयितव्यानाम्
सप्तमी
वटयितव्ये
वटयितव्ययोः
वटयितव्येषु
अन्याः