वटयमान शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वटयमानः
वटयमानौ
वटयमानाः
सम्बोधन
वटयमान
वटयमानौ
वटयमानाः
द्वितीया
वटयमानम्
वटयमानौ
वटयमानान्
तृतीया
वटयमानेन
वटयमानाभ्याम्
वटयमानैः
चतुर्थी
वटयमानाय
वटयमानाभ्याम्
वटयमानेभ्यः
पञ्चमी
वटयमानात् / वटयमानाद्
वटयमानाभ्याम्
वटयमानेभ्यः
षष्ठी
वटयमानस्य
वटयमानयोः
वटयमानानाम्
सप्तमी
वटयमाने
वटयमानयोः
वटयमानेषु
एक
द्वि
बहु
प्रथमा
वटयमानः
वटयमानौ
वटयमानाः
सम्बोधन
वटयमान
वटयमानौ
वटयमानाः
द्वितीया
वटयमानम्
वटयमानौ
वटयमानान्
तृतीया
वटयमानेन
वटयमानाभ्याम्
वटयमानैः
चतुर्थी
वटयमानाय
वटयमानाभ्याम्
वटयमानेभ्यः
पञ्चमी
वटयमानात् / वटयमानाद्
वटयमानाभ्याम्
वटयमानेभ्यः
षष्ठी
वटयमानस्य
वटयमानयोः
वटयमानानाम्
सप्तमी
वटयमाने
वटयमानयोः
वटयमानेषु
अन्याः