वटनीय शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वटनीयः
वटनीयौ
वटनीयाः
सम्बोधन
वटनीय
वटनीयौ
वटनीयाः
द्वितीया
वटनीयम्
वटनीयौ
वटनीयान्
तृतीया
वटनीयेन
वटनीयाभ्याम्
वटनीयैः
चतुर्थी
वटनीयाय
वटनीयाभ्याम्
वटनीयेभ्यः
पञ्चमी
वटनीयात् / वटनीयाद्
वटनीयाभ्याम्
वटनीयेभ्यः
षष्ठी
वटनीयस्य
वटनीययोः
वटनीयानाम्
सप्तमी
वटनीये
वटनीययोः
वटनीयेषु
एक
द्वि
बहु
प्रथमा
वटनीयः
वटनीयौ
वटनीयाः
सम्बोधन
वटनीय
वटनीयौ
वटनीयाः
द्वितीया
वटनीयम्
वटनीयौ
वटनीयान्
तृतीया
वटनीयेन
वटनीयाभ्याम्
वटनीयैः
चतुर्थी
वटनीयाय
वटनीयाभ्याम्
वटनीयेभ्यः
पञ्चमी
वटनीयात् / वटनीयाद्
वटनीयाभ्याम्
वटनीयेभ्यः
षष्ठी
वटनीयस्य
वटनीययोः
वटनीयानाम्
सप्तमी
वटनीये
वटनीययोः
वटनीयेषु
अन्याः