वञ्च शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वञ्चः
वञ्चौ
वञ्चाः
सम्बोधन
वञ्च
वञ्चौ
वञ्चाः
द्वितीया
वञ्चम्
वञ्चौ
वञ्चान्
तृतीया
वञ्चेन
वञ्चाभ्याम्
वञ्चैः
चतुर्थी
वञ्चाय
वञ्चाभ्याम्
वञ्चेभ्यः
पञ्चमी
वञ्चात् / वञ्चाद्
वञ्चाभ्याम्
वञ्चेभ्यः
षष्ठी
वञ्चस्य
वञ्चयोः
वञ्चानाम्
सप्तमी
वञ्चे
वञ्चयोः
वञ्चेषु
 
एक
द्वि
बहु
प्रथमा
वञ्चः
वञ्चौ
वञ्चाः
सम्बोधन
वञ्च
वञ्चौ
वञ्चाः
द्वितीया
वञ्चम्
वञ्चौ
वञ्चान्
तृतीया
वञ्चेन
वञ्चाभ्याम्
वञ्चैः
चतुर्थी
वञ्चाय
वञ्चाभ्याम्
वञ्चेभ्यः
पञ्चमी
वञ्चात् / वञ्चाद्
वञ्चाभ्याम्
वञ्चेभ्यः
षष्ठी
वञ्चस्य
वञ्चयोः
वञ्चानाम्
सप्तमी
वञ्चे
वञ्चयोः
वञ्चेषु


अन्याः