वञ्चित शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वञ्चितः
वञ्चितौ
वञ्चिताः
सम्बोधन
वञ्चित
वञ्चितौ
वञ्चिताः
द्वितीया
वञ्चितम्
वञ्चितौ
वञ्चितान्
तृतीया
वञ्चितेन
वञ्चिताभ्याम्
वञ्चितैः
चतुर्थी
वञ्चिताय
वञ्चिताभ्याम्
वञ्चितेभ्यः
पञ्चमी
वञ्चितात् / वञ्चिताद्
वञ्चिताभ्याम्
वञ्चितेभ्यः
षष्ठी
वञ्चितस्य
वञ्चितयोः
वञ्चितानाम्
सप्तमी
वञ्चिते
वञ्चितयोः
वञ्चितेषु
 
एक
द्वि
बहु
प्रथमा
वञ्चितः
वञ्चितौ
वञ्चिताः
सम्बोधन
वञ्चित
वञ्चितौ
वञ्चिताः
द्वितीया
वञ्चितम्
वञ्चितौ
वञ्चितान्
तृतीया
वञ्चितेन
वञ्चिताभ्याम्
वञ्चितैः
चतुर्थी
वञ्चिताय
वञ्चिताभ्याम्
वञ्चितेभ्यः
पञ्चमी
वञ्चितात् / वञ्चिताद्
वञ्चिताभ्याम्
वञ्चितेभ्यः
षष्ठी
वञ्चितस्य
वञ्चितयोः
वञ्चितानाम्
सप्तमी
वञ्चिते
वञ्चितयोः
वञ्चितेषु


अन्याः