वञ्चयितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वञ्चयितव्यः
वञ्चयितव्यौ
वञ्चयितव्याः
सम्बोधन
वञ्चयितव्य
वञ्चयितव्यौ
वञ्चयितव्याः
द्वितीया
वञ्चयितव्यम्
वञ्चयितव्यौ
वञ्चयितव्यान्
तृतीया
वञ्चयितव्येन
वञ्चयितव्याभ्याम्
वञ्चयितव्यैः
चतुर्थी
वञ्चयितव्याय
वञ्चयितव्याभ्याम्
वञ्चयितव्येभ्यः
पञ्चमी
वञ्चयितव्यात् / वञ्चयितव्याद्
वञ्चयितव्याभ्याम्
वञ्चयितव्येभ्यः
षष्ठी
वञ्चयितव्यस्य
वञ्चयितव्ययोः
वञ्चयितव्यानाम्
सप्तमी
वञ्चयितव्ये
वञ्चयितव्ययोः
वञ्चयितव्येषु
एक
द्वि
बहु
प्रथमा
वञ्चयितव्यः
वञ्चयितव्यौ
वञ्चयितव्याः
सम्बोधन
वञ्चयितव्य
वञ्चयितव्यौ
वञ्चयितव्याः
द्वितीया
वञ्चयितव्यम्
वञ्चयितव्यौ
वञ्चयितव्यान्
तृतीया
वञ्चयितव्येन
वञ्चयितव्याभ्याम्
वञ्चयितव्यैः
चतुर्थी
वञ्चयितव्याय
वञ्चयितव्याभ्याम्
वञ्चयितव्येभ्यः
पञ्चमी
वञ्चयितव्यात् / वञ्चयितव्याद्
वञ्चयितव्याभ्याम्
वञ्चयितव्येभ्यः
षष्ठी
वञ्चयितव्यस्य
वञ्चयितव्ययोः
वञ्चयितव्यानाम्
सप्तमी
वञ्चयितव्ये
वञ्चयितव्ययोः
वञ्चयितव्येषु
अन्याः