वञ्चमान शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वञ्चमानः
वञ्चमानौ
वञ्चमानाः
सम्बोधन
वञ्चमान
वञ्चमानौ
वञ्चमानाः
द्वितीया
वञ्चमानम्
वञ्चमानौ
वञ्चमानान्
तृतीया
वञ्चमानेन
वञ्चमानाभ्याम्
वञ्चमानैः
चतुर्थी
वञ्चमानाय
वञ्चमानाभ्याम्
वञ्चमानेभ्यः
पञ्चमी
वञ्चमानात् / वञ्चमानाद्
वञ्चमानाभ्याम्
वञ्चमानेभ्यः
षष्ठी
वञ्चमानस्य
वञ्चमानयोः
वञ्चमानानाम्
सप्तमी
वञ्चमाने
वञ्चमानयोः
वञ्चमानेषु
 
एक
द्वि
बहु
प्रथमा
वञ्चमानः
वञ्चमानौ
वञ्चमानाः
सम्बोधन
वञ्चमान
वञ्चमानौ
वञ्चमानाः
द्वितीया
वञ्चमानम्
वञ्चमानौ
वञ्चमानान्
तृतीया
वञ्चमानेन
वञ्चमानाभ्याम्
वञ्चमानैः
चतुर्थी
वञ्चमानाय
वञ्चमानाभ्याम्
वञ्चमानेभ्यः
पञ्चमी
वञ्चमानात् / वञ्चमानाद्
वञ्चमानाभ्याम्
वञ्चमानेभ्यः
षष्ठी
वञ्चमानस्य
वञ्चमानयोः
वञ्चमानानाम्
सप्तमी
वञ्चमाने
वञ्चमानयोः
वञ्चमानेषु


अन्याः