वञ्चक शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वञ्चकः
वञ्चकौ
वञ्चकाः
सम्बोधन
वञ्चक
वञ्चकौ
वञ्चकाः
द्वितीया
वञ्चकम्
वञ्चकौ
वञ्चकान्
तृतीया
वञ्चकेन
वञ्चकाभ्याम्
वञ्चकैः
चतुर्थी
वञ्चकाय
वञ्चकाभ्याम्
वञ्चकेभ्यः
पञ्चमी
वञ्चकात् / वञ्चकाद्
वञ्चकाभ्याम्
वञ्चकेभ्यः
षष्ठी
वञ्चकस्य
वञ्चकयोः
वञ्चकानाम्
सप्तमी
वञ्चके
वञ्चकयोः
वञ्चकेषु
 
एक
द्वि
बहु
प्रथमा
वञ्चकः
वञ्चकौ
वञ्चकाः
सम्बोधन
वञ्चक
वञ्चकौ
वञ्चकाः
द्वितीया
वञ्चकम्
वञ्चकौ
वञ्चकान्
तृतीया
वञ्चकेन
वञ्चकाभ्याम्
वञ्चकैः
चतुर्थी
वञ्चकाय
वञ्चकाभ्याम्
वञ्चकेभ्यः
पञ्चमी
वञ्चकात् / वञ्चकाद्
वञ्चकाभ्याम्
वञ्चकेभ्यः
षष्ठी
वञ्चकस्य
वञ्चकयोः
वञ्चकानाम्
सप्तमी
वञ्चके
वञ्चकयोः
वञ्चकेषु


अन्याः