वज शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वजः
वजौ
वजाः
सम्बोधन
वज
वजौ
वजाः
द्वितीया
वजम्
वजौ
वजान्
तृतीया
वजेन
वजाभ्याम्
वजैः
चतुर्थी
वजाय
वजाभ्याम्
वजेभ्यः
पञ्चमी
वजात् / वजाद्
वजाभ्याम्
वजेभ्यः
षष्ठी
वजस्य
वजयोः
वजानाम्
सप्तमी
वजे
वजयोः
वजेषु
एक
द्वि
बहु
प्रथमा
वजः
वजौ
वजाः
सम्बोधन
वज
वजौ
वजाः
द्वितीया
वजम्
वजौ
वजान्
तृतीया
वजेन
वजाभ्याम्
वजैः
चतुर्थी
वजाय
वजाभ्याम्
वजेभ्यः
पञ्चमी
वजात् / वजाद्
वजाभ्याम्
वजेभ्यः
षष्ठी
वजस्य
वजयोः
वजानाम्
सप्तमी
वजे
वजयोः
वजेषु
अन्याः