वज् धातुरूपाणि - वजँ गतौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वज्यते
वज्येते
वज्यन्ते
मध्यम
वज्यसे
वज्येथे
वज्यध्वे
उत्तम
वज्ये
वज्यावहे
वज्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ववजे
ववजाते
ववजिरे
मध्यम
ववजिषे
ववजाथे
ववजिध्वे
उत्तम
ववजे
ववजिवहे
ववजिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वजिता
वजितारौ
वजितारः
मध्यम
वजितासे
वजितासाथे
वजिताध्वे
उत्तम
वजिताहे
वजितास्वहे
वजितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वजिष्यते
वजिष्येते
वजिष्यन्ते
मध्यम
वजिष्यसे
वजिष्येथे
वजिष्यध्वे
उत्तम
वजिष्ये
वजिष्यावहे
वजिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वज्यताम्
वज्येताम्
वज्यन्ताम्
मध्यम
वज्यस्व
वज्येथाम्
वज्यध्वम्
उत्तम
वज्यै
वज्यावहै
वज्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवज्यत
अवज्येताम्
अवज्यन्त
मध्यम
अवज्यथाः
अवज्येथाम्
अवज्यध्वम्
उत्तम
अवज्ये
अवज्यावहि
अवज्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वज्येत
वज्येयाताम्
वज्येरन्
मध्यम
वज्येथाः
वज्येयाथाम्
वज्येध्वम्
उत्तम
वज्येय
वज्येवहि
वज्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वजिषीष्ट
वजिषीयास्ताम्
वजिषीरन्
मध्यम
वजिषीष्ठाः
वजिषीयास्थाम्
वजिषीध्वम्
उत्तम
वजिषीय
वजिषीवहि
वजिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाजि
अवजिषाताम्
अवजिषत
मध्यम
अवजिष्ठाः
अवजिषाथाम्
अवजिढ्वम्
उत्तम
अवजिषि
अवजिष्वहि
अवजिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवजिष्यत
अवजिष्येताम्
अवजिष्यन्त
मध्यम
अवजिष्यथाः
अवजिष्येथाम्
अवजिष्यध्वम्
उत्तम
अवजिष्ये
अवजिष्यावहि
अवजिष्यामहि