वज् धातुरूपाणि - वजँ गतौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वजति
वजतः
वजन्ति
मध्यम
वजसि
वजथः
वजथ
उत्तम
वजामि
वजावः
वजामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ववाज
ववजतुः
ववजुः
मध्यम
ववजिथ
ववजथुः
ववज
उत्तम
ववज / ववाज
ववजिव
ववजिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वजिता
वजितारौ
वजितारः
मध्यम
वजितासि
वजितास्थः
वजितास्थ
उत्तम
वजितास्मि
वजितास्वः
वजितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वजिष्यति
वजिष्यतः
वजिष्यन्ति
मध्यम
वजिष्यसि
वजिष्यथः
वजिष्यथ
उत्तम
वजिष्यामि
वजिष्यावः
वजिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वजतात् / वजताद् / वजतु
वजताम्
वजन्तु
मध्यम
वजतात् / वजताद् / वज
वजतम्
वजत
उत्तम
वजानि
वजाव
वजाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवजत् / अवजद्
अवजताम्
अवजन्
मध्यम
अवजः
अवजतम्
अवजत
उत्तम
अवजम्
अवजाव
अवजाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वजेत् / वजेद्
वजेताम्
वजेयुः
मध्यम
वजेः
वजेतम्
वजेत
उत्तम
वजेयम्
वजेव
वजेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वज्यात् / वज्याद्
वज्यास्ताम्
वज्यासुः
मध्यम
वज्याः
वज्यास्तम्
वज्यास्त
उत्तम
वज्यासम्
वज्यास्व
वज्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाजीत् / अवाजीद् / अवजीत् / अवजीद्
अवाजिष्टाम् / अवजिष्टाम्
अवाजिषुः / अवजिषुः
मध्यम
अवाजीः / अवजीः
अवाजिष्टम् / अवजिष्टम्
अवाजिष्ट / अवजिष्ट
उत्तम
अवाजिषम् / अवजिषम्
अवाजिष्व / अवजिष्व
अवाजिष्म / अवजिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवजिष्यत् / अवजिष्यद्
अवजिष्यताम्
अवजिष्यन्
मध्यम
अवजिष्यः
अवजिष्यतम्
अवजिष्यत
उत्तम
अवजिष्यम्
अवजिष्याव
अवजिष्याम