वजित शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वजितः
वजितौ
वजिताः
सम्बोधन
वजित
वजितौ
वजिताः
द्वितीया
वजितम्
वजितौ
वजितान्
तृतीया
वजितेन
वजिताभ्याम्
वजितैः
चतुर्थी
वजिताय
वजिताभ्याम्
वजितेभ्यः
पञ्चमी
वजितात् / वजिताद्
वजिताभ्याम्
वजितेभ्यः
षष्ठी
वजितस्य
वजितयोः
वजितानाम्
सप्तमी
वजिते
वजितयोः
वजितेषु
एक
द्वि
बहु
प्रथमा
वजितः
वजितौ
वजिताः
सम्बोधन
वजित
वजितौ
वजिताः
द्वितीया
वजितम्
वजितौ
वजितान्
तृतीया
वजितेन
वजिताभ्याम्
वजितैः
चतुर्थी
वजिताय
वजिताभ्याम्
वजितेभ्यः
पञ्चमी
वजितात् / वजिताद्
वजिताभ्याम्
वजितेभ्यः
षष्ठी
वजितस्य
वजितयोः
वजितानाम्
सप्तमी
वजिते
वजितयोः
वजितेषु
अन्याः