वचितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वचितव्यः
वचितव्यौ
वचितव्याः
सम्बोधन
वचितव्य
वचितव्यौ
वचितव्याः
द्वितीया
वचितव्यम्
वचितव्यौ
वचितव्यान्
तृतीया
वचितव्येन
वचितव्याभ्याम्
वचितव्यैः
चतुर्थी
वचितव्याय
वचितव्याभ्याम्
वचितव्येभ्यः
पञ्चमी
वचितव्यात् / वचितव्याद्
वचितव्याभ्याम्
वचितव्येभ्यः
षष्ठी
वचितव्यस्य
वचितव्ययोः
वचितव्यानाम्
सप्तमी
वचितव्ये
वचितव्ययोः
वचितव्येषु
एक
द्वि
बहु
प्रथमा
वचितव्यः
वचितव्यौ
वचितव्याः
सम्बोधन
वचितव्य
वचितव्यौ
वचितव्याः
द्वितीया
वचितव्यम्
वचितव्यौ
वचितव्यान्
तृतीया
वचितव्येन
वचितव्याभ्याम्
वचितव्यैः
चतुर्थी
वचितव्याय
वचितव्याभ्याम्
वचितव्येभ्यः
पञ्चमी
वचितव्यात् / वचितव्याद्
वचितव्याभ्याम्
वचितव्येभ्यः
षष्ठी
वचितव्यस्य
वचितव्ययोः
वचितव्यानाम्
सप्तमी
वचितव्ये
वचितव्ययोः
वचितव्येषु
अन्याः