वङ्घ शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वङ्घः
वङ्घौ
वङ्घाः
सम्बोधन
वङ्घ
वङ्घौ
वङ्घाः
द्वितीया
वङ्घम्
वङ्घौ
वङ्घान्
तृतीया
वङ्घेन
वङ्घाभ्याम्
वङ्घैः
चतुर्थी
वङ्घाय
वङ्घाभ्याम्
वङ्घेभ्यः
पञ्चमी
वङ्घात् / वङ्घाद्
वङ्घाभ्याम्
वङ्घेभ्यः
षष्ठी
वङ्घस्य
वङ्घयोः
वङ्घानाम्
सप्तमी
वङ्घे
वङ्घयोः
वङ्घेषु
 
एक
द्वि
बहु
प्रथमा
वङ्घः
वङ्घौ
वङ्घाः
सम्बोधन
वङ्घ
वङ्घौ
वङ्घाः
द्वितीया
वङ्घम्
वङ्घौ
वङ्घान्
तृतीया
वङ्घेन
वङ्घाभ्याम्
वङ्घैः
चतुर्थी
वङ्घाय
वङ्घाभ्याम्
वङ्घेभ्यः
पञ्चमी
वङ्घात् / वङ्घाद्
वङ्घाभ्याम्
वङ्घेभ्यः
षष्ठी
वङ्घस्य
वङ्घयोः
वङ्घानाम्
सप्तमी
वङ्घे
वङ्घयोः
वङ्घेषु


अन्याः