वङ्घ्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वङ्घ्यः
वङ्घ्यौ
वङ्घ्याः
सम्बोधन
वङ्घ्य
वङ्घ्यौ
वङ्घ्याः
द्वितीया
वङ्घ्यम्
वङ्घ्यौ
वङ्घ्यान्
तृतीया
वङ्घ्येन
वङ्घ्याभ्याम्
वङ्घ्यैः
चतुर्थी
वङ्घ्याय
वङ्घ्याभ्याम्
वङ्घ्येभ्यः
पञ्चमी
वङ्घ्यात् / वङ्घ्याद्
वङ्घ्याभ्याम्
वङ्घ्येभ्यः
षष्ठी
वङ्घ्यस्य
वङ्घ्ययोः
वङ्घ्यानाम्
सप्तमी
वङ्घ्ये
वङ्घ्ययोः
वङ्घ्येषु
एक
द्वि
बहु
प्रथमा
वङ्घ्यः
वङ्घ्यौ
वङ्घ्याः
सम्बोधन
वङ्घ्य
वङ्घ्यौ
वङ्घ्याः
द्वितीया
वङ्घ्यम्
वङ्घ्यौ
वङ्घ्यान्
तृतीया
वङ्घ्येन
वङ्घ्याभ्याम्
वङ्घ्यैः
चतुर्थी
वङ्घ्याय
वङ्घ्याभ्याम्
वङ्घ्येभ्यः
पञ्चमी
वङ्घ्यात् / वङ्घ्याद्
वङ्घ्याभ्याम्
वङ्घ्येभ्यः
षष्ठी
वङ्घ्यस्य
वङ्घ्ययोः
वङ्घ्यानाम्
सप्तमी
वङ्घ्ये
वङ्घ्ययोः
वङ्घ्येषु
अन्याः