वङ्घितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वङ्घितव्यः
वङ्घितव्यौ
वङ्घितव्याः
सम्बोधन
वङ्घितव्य
वङ्घितव्यौ
वङ्घितव्याः
द्वितीया
वङ्घितव्यम्
वङ्घितव्यौ
वङ्घितव्यान्
तृतीया
वङ्घितव्येन
वङ्घितव्याभ्याम्
वङ्घितव्यैः
चतुर्थी
वङ्घितव्याय
वङ्घितव्याभ्याम्
वङ्घितव्येभ्यः
पञ्चमी
वङ्घितव्यात् / वङ्घितव्याद्
वङ्घितव्याभ्याम्
वङ्घितव्येभ्यः
षष्ठी
वङ्घितव्यस्य
वङ्घितव्ययोः
वङ्घितव्यानाम्
सप्तमी
वङ्घितव्ये
वङ्घितव्ययोः
वङ्घितव्येषु
एक
द्वि
बहु
प्रथमा
वङ्घितव्यः
वङ्घितव्यौ
वङ्घितव्याः
सम्बोधन
वङ्घितव्य
वङ्घितव्यौ
वङ्घितव्याः
द्वितीया
वङ्घितव्यम्
वङ्घितव्यौ
वङ्घितव्यान्
तृतीया
वङ्घितव्येन
वङ्घितव्याभ्याम्
वङ्घितव्यैः
चतुर्थी
वङ्घितव्याय
वङ्घितव्याभ्याम्
वङ्घितव्येभ्यः
पञ्चमी
वङ्घितव्यात् / वङ्घितव्याद्
वङ्घितव्याभ्याम्
वङ्घितव्येभ्यः
षष्ठी
वङ्घितव्यस्य
वङ्घितव्ययोः
वङ्घितव्यानाम्
सप्तमी
वङ्घितव्ये
वङ्घितव्ययोः
वङ्घितव्येषु
अन्याः