वङ्घनीय शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वङ्घनीयः
वङ्घनीयौ
वङ्घनीयाः
सम्बोधन
वङ्घनीय
वङ्घनीयौ
वङ्घनीयाः
द्वितीया
वङ्घनीयम्
वङ्घनीयौ
वङ्घनीयान्
तृतीया
वङ्घनीयेन
वङ्घनीयाभ्याम्
वङ्घनीयैः
चतुर्थी
वङ्घनीयाय
वङ्घनीयाभ्याम्
वङ्घनीयेभ्यः
पञ्चमी
वङ्घनीयात् / वङ्घनीयाद्
वङ्घनीयाभ्याम्
वङ्घनीयेभ्यः
षष्ठी
वङ्घनीयस्य
वङ्घनीययोः
वङ्घनीयानाम्
सप्तमी
वङ्घनीये
वङ्घनीययोः
वङ्घनीयेषु
 
एक
द्वि
बहु
प्रथमा
वङ्घनीयः
वङ्घनीयौ
वङ्घनीयाः
सम्बोधन
वङ्घनीय
वङ्घनीयौ
वङ्घनीयाः
द्वितीया
वङ्घनीयम्
वङ्घनीयौ
वङ्घनीयान्
तृतीया
वङ्घनीयेन
वङ्घनीयाभ्याम्
वङ्घनीयैः
चतुर्थी
वङ्घनीयाय
वङ्घनीयाभ्याम्
वङ्घनीयेभ्यः
पञ्चमी
वङ्घनीयात् / वङ्घनीयाद्
वङ्घनीयाभ्याम्
वङ्घनीयेभ्यः
षष्ठी
वङ्घनीयस्य
वङ्घनीययोः
वङ्घनीयानाम्
सप्तमी
वङ्घनीये
वङ्घनीययोः
वङ्घनीयेषु


अन्याः