वङ्ग शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वङ्गः
वङ्गौ
वङ्गाः
सम्बोधन
वङ्ग
वङ्गौ
वङ्गाः
द्वितीया
वङ्गम्
वङ्गौ
वङ्गान्
तृतीया
वङ्गेन
वङ्गाभ्याम्
वङ्गैः
चतुर्थी
वङ्गाय
वङ्गाभ्याम्
वङ्गेभ्यः
पञ्चमी
वङ्गात् / वङ्गाद्
वङ्गाभ्याम्
वङ्गेभ्यः
षष्ठी
वङ्गस्य
वङ्गयोः
वङ्गानाम्
सप्तमी
वङ्गे
वङ्गयोः
वङ्गेषु
एक
द्वि
बहु
प्रथमा
वङ्गः
वङ्गौ
वङ्गाः
सम्बोधन
वङ्ग
वङ्गौ
वङ्गाः
द्वितीया
वङ्गम्
वङ्गौ
वङ्गान्
तृतीया
वङ्गेन
वङ्गाभ्याम्
वङ्गैः
चतुर्थी
वङ्गाय
वङ्गाभ्याम्
वङ्गेभ्यः
पञ्चमी
वङ्गात् / वङ्गाद्
वङ्गाभ्याम्
वङ्गेभ्यः
षष्ठी
वङ्गस्य
वङ्गयोः
वङ्गानाम्
सप्तमी
वङ्गे
वङ्गयोः
वङ्गेषु
अन्याः