वङ्ग्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वङ्ग्यः
वङ्ग्यौ
वङ्ग्याः
सम्बोधन
वङ्ग्य
वङ्ग्यौ
वङ्ग्याः
द्वितीया
वङ्ग्यम्
वङ्ग्यौ
वङ्ग्यान्
तृतीया
वङ्ग्येन
वङ्ग्याभ्याम्
वङ्ग्यैः
चतुर्थी
वङ्ग्याय
वङ्ग्याभ्याम्
वङ्ग्येभ्यः
पञ्चमी
वङ्ग्यात् / वङ्ग्याद्
वङ्ग्याभ्याम्
वङ्ग्येभ्यः
षष्ठी
वङ्ग्यस्य
वङ्ग्ययोः
वङ्ग्यानाम्
सप्तमी
वङ्ग्ये
वङ्ग्ययोः
वङ्ग्येषु
 
एक
द्वि
बहु
प्रथमा
वङ्ग्यः
वङ्ग्यौ
वङ्ग्याः
सम्बोधन
वङ्ग्य
वङ्ग्यौ
वङ्ग्याः
द्वितीया
वङ्ग्यम्
वङ्ग्यौ
वङ्ग्यान्
तृतीया
वङ्ग्येन
वङ्ग्याभ्याम्
वङ्ग्यैः
चतुर्थी
वङ्ग्याय
वङ्ग्याभ्याम्
वङ्ग्येभ्यः
पञ्चमी
वङ्ग्यात् / वङ्ग्याद्
वङ्ग्याभ्याम्
वङ्ग्येभ्यः
षष्ठी
वङ्ग्यस्य
वङ्ग्ययोः
वङ्ग्यानाम्
सप्तमी
वङ्ग्ये
वङ्ग्ययोः
वङ्ग्येषु


अन्याः