वङ्गीय शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वङ्गीयः
वङ्गीयौ
वङ्गीयाः
सम्बोधन
वङ्गीय
वङ्गीयौ
वङ्गीयाः
द्वितीया
वङ्गीयम्
वङ्गीयौ
वङ्गीयान्
तृतीया
वङ्गीयेन
वङ्गीयाभ्याम्
वङ्गीयैः
चतुर्थी
वङ्गीयाय
वङ्गीयाभ्याम्
वङ्गीयेभ्यः
पञ्चमी
वङ्गीयात् / वङ्गीयाद्
वङ्गीयाभ्याम्
वङ्गीयेभ्यः
षष्ठी
वङ्गीयस्य
वङ्गीययोः
वङ्गीयानाम्
सप्तमी
वङ्गीये
वङ्गीययोः
वङ्गीयेषु
 
एक
द्वि
बहु
प्रथमा
वङ्गीयः
वङ्गीयौ
वङ्गीयाः
सम्बोधन
वङ्गीय
वङ्गीयौ
वङ्गीयाः
द्वितीया
वङ्गीयम्
वङ्गीयौ
वङ्गीयान्
तृतीया
वङ्गीयेन
वङ्गीयाभ्याम्
वङ्गीयैः
चतुर्थी
वङ्गीयाय
वङ्गीयाभ्याम्
वङ्गीयेभ्यः
पञ्चमी
वङ्गीयात् / वङ्गीयाद्
वङ्गीयाभ्याम्
वङ्गीयेभ्यः
षष्ठी
वङ्गीयस्य
वङ्गीययोः
वङ्गीयानाम्
सप्तमी
वङ्गीये
वङ्गीययोः
वङ्गीयेषु


अन्याः