वङ्गक शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वङ्गकः
वङ्गकौ
वङ्गकाः
सम्बोधन
वङ्गक
वङ्गकौ
वङ्गकाः
द्वितीया
वङ्गकम्
वङ्गकौ
वङ्गकान्
तृतीया
वङ्गकेन
वङ्गकाभ्याम्
वङ्गकैः
चतुर्थी
वङ्गकाय
वङ्गकाभ्याम्
वङ्गकेभ्यः
पञ्चमी
वङ्गकात् / वङ्गकाद्
वङ्गकाभ्याम्
वङ्गकेभ्यः
षष्ठी
वङ्गकस्य
वङ्गकयोः
वङ्गकानाम्
सप्तमी
वङ्गके
वङ्गकयोः
वङ्गकेषु
 
एक
द्वि
बहु
प्रथमा
वङ्गकः
वङ्गकौ
वङ्गकाः
सम्बोधन
वङ्गक
वङ्गकौ
वङ्गकाः
द्वितीया
वङ्गकम्
वङ्गकौ
वङ्गकान्
तृतीया
वङ्गकेन
वङ्गकाभ्याम्
वङ्गकैः
चतुर्थी
वङ्गकाय
वङ्गकाभ्याम्
वङ्गकेभ्यः
पञ्चमी
वङ्गकात् / वङ्गकाद्
वङ्गकाभ्याम्
वङ्गकेभ्यः
षष्ठी
वङ्गकस्य
वङ्गकयोः
वङ्गकानाम्
सप्तमी
वङ्गके
वङ्गकयोः
वङ्गकेषु


अन्याः