वङ्ख शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वङ्खः
वङ्खौ
वङ्खाः
सम्बोधन
वङ्ख
वङ्खौ
वङ्खाः
द्वितीया
वङ्खम्
वङ्खौ
वङ्खान्
तृतीया
वङ्खेन
वङ्खाभ्याम्
वङ्खैः
चतुर्थी
वङ्खाय
वङ्खाभ्याम्
वङ्खेभ्यः
पञ्चमी
वङ्खात् / वङ्खाद्
वङ्खाभ्याम्
वङ्खेभ्यः
षष्ठी
वङ्खस्य
वङ्खयोः
वङ्खानाम्
सप्तमी
वङ्खे
वङ्खयोः
वङ्खेषु
 
एक
द्वि
बहु
प्रथमा
वङ्खः
वङ्खौ
वङ्खाः
सम्बोधन
वङ्ख
वङ्खौ
वङ्खाः
द्वितीया
वङ्खम्
वङ्खौ
वङ्खान्
तृतीया
वङ्खेन
वङ्खाभ्याम्
वङ्खैः
चतुर्थी
वङ्खाय
वङ्खाभ्याम्
वङ्खेभ्यः
पञ्चमी
वङ्खात् / वङ्खाद्
वङ्खाभ्याम्
वङ्खेभ्यः
षष्ठी
वङ्खस्य
वङ्खयोः
वङ्खानाम्
सप्तमी
वङ्खे
वङ्खयोः
वङ्खेषु


अन्याः