वङ्ख् + णिच्+सन् धातुरूपाणि - वखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
विवङ्खयिष्यते
विवङ्खयिष्येते
विवङ्खयिष्यन्ते
मध्यम
विवङ्खयिष्यसे
विवङ्खयिष्येथे
विवङ्खयिष्यध्वे
उत्तम
विवङ्खयिष्ये
विवङ्खयिष्यावहे
विवङ्खयिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
विवङ्खयिषाञ्चक्रे / विवङ्खयिषांचक्रे / विवङ्खयिषाम्बभूवे / विवङ्खयिषांबभूवे / विवङ्खयिषामाहे
विवङ्खयिषाञ्चक्राते / विवङ्खयिषांचक्राते / विवङ्खयिषाम्बभूवाते / विवङ्खयिषांबभूवाते / विवङ्खयिषामासाते
विवङ्खयिषाञ्चक्रिरे / विवङ्खयिषांचक्रिरे / विवङ्खयिषाम्बभूविरे / विवङ्खयिषांबभूविरे / विवङ्खयिषामासिरे
मध्यम
विवङ्खयिषाञ्चकृषे / विवङ्खयिषांचकृषे / विवङ्खयिषाम्बभूविषे / विवङ्खयिषांबभूविषे / विवङ्खयिषामासिषे
विवङ्खयिषाञ्चक्राथे / विवङ्खयिषांचक्राथे / विवङ्खयिषाम्बभूवाथे / विवङ्खयिषांबभूवाथे / विवङ्खयिषामासाथे
विवङ्खयिषाञ्चकृढ्वे / विवङ्खयिषांचकृढ्वे / विवङ्खयिषाम्बभूविध्वे / विवङ्खयिषांबभूविध्वे / विवङ्खयिषाम्बभूविढ्वे / विवङ्खयिषांबभूविढ्वे / विवङ्खयिषामासिध्वे
उत्तम
विवङ्खयिषाञ्चक्रे / विवङ्खयिषांचक्रे / विवङ्खयिषाम्बभूवे / विवङ्खयिषांबभूवे / विवङ्खयिषामाहे
विवङ्खयिषाञ्चकृवहे / विवङ्खयिषांचकृवहे / विवङ्खयिषाम्बभूविवहे / विवङ्खयिषांबभूविवहे / विवङ्खयिषामासिवहे
विवङ्खयिषाञ्चकृमहे / विवङ्खयिषांचकृमहे / विवङ्खयिषाम्बभूविमहे / विवङ्खयिषांबभूविमहे / विवङ्खयिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
विवङ्खयिषिता
विवङ्खयिषितारौ
विवङ्खयिषितारः
मध्यम
विवङ्खयिषितासे
विवङ्खयिषितासाथे
विवङ्खयिषिताध्वे
उत्तम
विवङ्खयिषिताहे
विवङ्खयिषितास्वहे
विवङ्खयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
विवङ्खयिषिष्यते
विवङ्खयिषिष्येते
विवङ्खयिषिष्यन्ते
मध्यम
विवङ्खयिषिष्यसे
विवङ्खयिषिष्येथे
विवङ्खयिषिष्यध्वे
उत्तम
विवङ्खयिषिष्ये
विवङ्खयिषिष्यावहे
विवङ्खयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
विवङ्खयिष्यताम्
विवङ्खयिष्येताम्
विवङ्खयिष्यन्ताम्
मध्यम
विवङ्खयिष्यस्व
विवङ्खयिष्येथाम्
विवङ्खयिष्यध्वम्
उत्तम
विवङ्खयिष्यै
विवङ्खयिष्यावहै
विवङ्खयिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अविवङ्खयिष्यत
अविवङ्खयिष्येताम्
अविवङ्खयिष्यन्त
मध्यम
अविवङ्खयिष्यथाः
अविवङ्खयिष्येथाम्
अविवङ्खयिष्यध्वम्
उत्तम
अविवङ्खयिष्ये
अविवङ्खयिष्यावहि
अविवङ्खयिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विवङ्खयिष्येत
विवङ्खयिष्येयाताम्
विवङ्खयिष्येरन्
मध्यम
विवङ्खयिष्येथाः
विवङ्खयिष्येयाथाम्
विवङ्खयिष्येध्वम्
उत्तम
विवङ्खयिष्येय
विवङ्खयिष्येवहि
विवङ्खयिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विवङ्खयिषिषीष्ट
विवङ्खयिषिषीयास्ताम्
विवङ्खयिषिषीरन्
मध्यम
विवङ्खयिषिषीष्ठाः
विवङ्खयिषिषीयास्थाम्
विवङ्खयिषिषीध्वम्
उत्तम
विवङ्खयिषिषीय
विवङ्खयिषिषीवहि
विवङ्खयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अविवङ्खयिषि
अविवङ्खयिषिषाताम्
अविवङ्खयिषिषत
मध्यम
अविवङ्खयिषिष्ठाः
अविवङ्खयिषिषाथाम्
अविवङ्खयिषिढ्वम्
उत्तम
अविवङ्खयिषिषि
अविवङ्खयिषिष्वहि
अविवङ्खयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अविवङ्खयिषिष्यत
अविवङ्खयिषिष्येताम्
अविवङ्खयिषिष्यन्त
मध्यम
अविवङ्खयिषिष्यथाः
अविवङ्खयिषिष्येथाम्
अविवङ्खयिषिष्यध्वम्
उत्तम
अविवङ्खयिषिष्ये
अविवङ्खयिषिष्यावहि
अविवङ्खयिषिष्यामहि