वङ्ख्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वङ्ख्यः
वङ्ख्यौ
वङ्ख्याः
सम्बोधन
वङ्ख्य
वङ्ख्यौ
वङ्ख्याः
द्वितीया
वङ्ख्यम्
वङ्ख्यौ
वङ्ख्यान्
तृतीया
वङ्ख्येन
वङ्ख्याभ्याम्
वङ्ख्यैः
चतुर्थी
वङ्ख्याय
वङ्ख्याभ्याम्
वङ्ख्येभ्यः
पञ्चमी
वङ्ख्यात् / वङ्ख्याद्
वङ्ख्याभ्याम्
वङ्ख्येभ्यः
षष्ठी
वङ्ख्यस्य
वङ्ख्ययोः
वङ्ख्यानाम्
सप्तमी
वङ्ख्ये
वङ्ख्ययोः
वङ्ख्येषु
 
एक
द्वि
बहु
प्रथमा
वङ्ख्यः
वङ्ख्यौ
वङ्ख्याः
सम्बोधन
वङ्ख्य
वङ्ख्यौ
वङ्ख्याः
द्वितीया
वङ्ख्यम्
वङ्ख्यौ
वङ्ख्यान्
तृतीया
वङ्ख्येन
वङ्ख्याभ्याम्
वङ्ख्यैः
चतुर्थी
वङ्ख्याय
वङ्ख्याभ्याम्
वङ्ख्येभ्यः
पञ्चमी
वङ्ख्यात् / वङ्ख्याद्
वङ्ख्याभ्याम्
वङ्ख्येभ्यः
षष्ठी
वङ्ख्यस्य
वङ्ख्ययोः
वङ्ख्यानाम्
सप्तमी
वङ्ख्ये
वङ्ख्ययोः
वङ्ख्येषु


अन्याः