वङ्खनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वङ्खनीयम्
वङ्खनीये
वङ्खनीयानि
सम्बोधन
वङ्खनीय
वङ्खनीये
वङ्खनीयानि
द्वितीया
वङ्खनीयम्
वङ्खनीये
वङ्खनीयानि
तृतीया
वङ्खनीयेन
वङ्खनीयाभ्याम्
वङ्खनीयैः
चतुर्थी
वङ्खनीयाय
वङ्खनीयाभ्याम्
वङ्खनीयेभ्यः
पञ्चमी
वङ्खनीयात् / वङ्खनीयाद्
वङ्खनीयाभ्याम्
वङ्खनीयेभ्यः
षष्ठी
वङ्खनीयस्य
वङ्खनीययोः
वङ्खनीयानाम्
सप्तमी
वङ्खनीये
वङ्खनीययोः
वङ्खनीयेषु
 
एक
द्वि
बहु
प्रथमा
वङ्खनीयम्
वङ्खनीये
वङ्खनीयानि
सम्बोधन
वङ्खनीय
वङ्खनीये
वङ्खनीयानि
द्वितीया
वङ्खनीयम्
वङ्खनीये
वङ्खनीयानि
तृतीया
वङ्खनीयेन
वङ्खनीयाभ्याम्
वङ्खनीयैः
चतुर्थी
वङ्खनीयाय
वङ्खनीयाभ्याम्
वङ्खनीयेभ्यः
पञ्चमी
वङ्खनीयात् / वङ्खनीयाद्
वङ्खनीयाभ्याम्
वङ्खनीयेभ्यः
षष्ठी
वङ्खनीयस्य
वङ्खनीययोः
वङ्खनीयानाम्
सप्तमी
वङ्खनीये
वङ्खनीययोः
वङ्खनीयेषु


अन्याः