वङ्क शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वङ्कः
वङ्कौ
वङ्काः
सम्बोधन
वङ्क
वङ्कौ
वङ्काः
द्वितीया
वङ्कम्
वङ्कौ
वङ्कान्
तृतीया
वङ्केन
वङ्काभ्याम्
वङ्कैः
चतुर्थी
वङ्काय
वङ्काभ्याम्
वङ्केभ्यः
पञ्चमी
वङ्कात् / वङ्काद्
वङ्काभ्याम्
वङ्केभ्यः
षष्ठी
वङ्कस्य
वङ्कयोः
वङ्कानाम्
सप्तमी
वङ्के
वङ्कयोः
वङ्केषु
एक
द्वि
बहु
प्रथमा
वङ्कः
वङ्कौ
वङ्काः
सम्बोधन
वङ्क
वङ्कौ
वङ्काः
द्वितीया
वङ्कम्
वङ्कौ
वङ्कान्
तृतीया
वङ्केन
वङ्काभ्याम्
वङ्कैः
चतुर्थी
वङ्काय
वङ्काभ्याम्
वङ्केभ्यः
पञ्चमी
वङ्कात् / वङ्काद्
वङ्काभ्याम्
वङ्केभ्यः
षष्ठी
वङ्कस्य
वङ्कयोः
वङ्कानाम्
सप्तमी
वङ्के
वङ्कयोः
वङ्केषु
अन्याः