वङ्क् + णिच् धातुरूपाणि - वकिँ कौटिल्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्क्यते
वङ्क्येते
वङ्क्यन्ते
मध्यम
वङ्क्यसे
वङ्क्येथे
वङ्क्यध्वे
उत्तम
वङ्क्ये
वङ्क्यावहे
वङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्कयाञ्चक्रे / वङ्कयांचक्रे / वङ्कयाम्बभूवे / वङ्कयांबभूवे / वङ्कयामाहे
वङ्कयाञ्चक्राते / वङ्कयांचक्राते / वङ्कयाम्बभूवाते / वङ्कयांबभूवाते / वङ्कयामासाते
वङ्कयाञ्चक्रिरे / वङ्कयांचक्रिरे / वङ्कयाम्बभूविरे / वङ्कयांबभूविरे / वङ्कयामासिरे
मध्यम
वङ्कयाञ्चकृषे / वङ्कयांचकृषे / वङ्कयाम्बभूविषे / वङ्कयांबभूविषे / वङ्कयामासिषे
वङ्कयाञ्चक्राथे / वङ्कयांचक्राथे / वङ्कयाम्बभूवाथे / वङ्कयांबभूवाथे / वङ्कयामासाथे
वङ्कयाञ्चकृढ्वे / वङ्कयांचकृढ्वे / वङ्कयाम्बभूविध्वे / वङ्कयांबभूविध्वे / वङ्कयाम्बभूविढ्वे / वङ्कयांबभूविढ्वे / वङ्कयामासिध्वे
उत्तम
वङ्कयाञ्चक्रे / वङ्कयांचक्रे / वङ्कयाम्बभूवे / वङ्कयांबभूवे / वङ्कयामाहे
वङ्कयाञ्चकृवहे / वङ्कयांचकृवहे / वङ्कयाम्बभूविवहे / वङ्कयांबभूविवहे / वङ्कयामासिवहे
वङ्कयाञ्चकृमहे / वङ्कयांचकृमहे / वङ्कयाम्बभूविमहे / वङ्कयांबभूविमहे / वङ्कयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्किता / वङ्कयिता
वङ्कितारौ / वङ्कयितारौ
वङ्कितारः / वङ्कयितारः
मध्यम
वङ्कितासे / वङ्कयितासे
वङ्कितासाथे / वङ्कयितासाथे
वङ्किताध्वे / वङ्कयिताध्वे
उत्तम
वङ्किताहे / वङ्कयिताहे
वङ्कितास्वहे / वङ्कयितास्वहे
वङ्कितास्महे / वङ्कयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्किष्यते / वङ्कयिष्यते
वङ्किष्येते / वङ्कयिष्येते
वङ्किष्यन्ते / वङ्कयिष्यन्ते
मध्यम
वङ्किष्यसे / वङ्कयिष्यसे
वङ्किष्येथे / वङ्कयिष्येथे
वङ्किष्यध्वे / वङ्कयिष्यध्वे
उत्तम
वङ्किष्ये / वङ्कयिष्ये
वङ्किष्यावहे / वङ्कयिष्यावहे
वङ्किष्यामहे / वङ्कयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्क्यताम्
वङ्क्येताम्
वङ्क्यन्ताम्
मध्यम
वङ्क्यस्व
वङ्क्येथाम्
वङ्क्यध्वम्
उत्तम
वङ्क्यै
वङ्क्यावहै
वङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवङ्क्यत
अवङ्क्येताम्
अवङ्क्यन्त
मध्यम
अवङ्क्यथाः
अवङ्क्येथाम्
अवङ्क्यध्वम्
उत्तम
अवङ्क्ये
अवङ्क्यावहि
अवङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्क्येत
वङ्क्येयाताम्
वङ्क्येरन्
मध्यम
वङ्क्येथाः
वङ्क्येयाथाम्
वङ्क्येध्वम्
उत्तम
वङ्क्येय
वङ्क्येवहि
वङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्किषीष्ट / वङ्कयिषीष्ट
वङ्किषीयास्ताम् / वङ्कयिषीयास्ताम्
वङ्किषीरन् / वङ्कयिषीरन्
मध्यम
वङ्किषीष्ठाः / वङ्कयिषीष्ठाः
वङ्किषीयास्थाम् / वङ्कयिषीयास्थाम्
वङ्किषीध्वम् / वङ्कयिषीढ्वम् / वङ्कयिषीध्वम्
उत्तम
वङ्किषीय / वङ्कयिषीय
वङ्किषीवहि / वङ्कयिषीवहि
वङ्किषीमहि / वङ्कयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवङ्कि
अवङ्किषाताम् / अवङ्कयिषाताम्
अवङ्किषत / अवङ्कयिषत
मध्यम
अवङ्किष्ठाः / अवङ्कयिष्ठाः
अवङ्किषाथाम् / अवङ्कयिषाथाम्
अवङ्किढ्वम् / अवङ्कयिढ्वम् / अवङ्कयिध्वम्
उत्तम
अवङ्किषि / अवङ्कयिषि
अवङ्किष्वहि / अवङ्कयिष्वहि
अवङ्किष्महि / अवङ्कयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवङ्किष्यत / अवङ्कयिष्यत
अवङ्किष्येताम् / अवङ्कयिष्येताम्
अवङ्किष्यन्त / अवङ्कयिष्यन्त
मध्यम
अवङ्किष्यथाः / अवङ्कयिष्यथाः
अवङ्किष्येथाम् / अवङ्कयिष्येथाम्
अवङ्किष्यध्वम् / अवङ्कयिष्यध्वम्
उत्तम
अवङ्किष्ये / अवङ्कयिष्ये
अवङ्किष्यावहि / अवङ्कयिष्यावहि
अवङ्किष्यामहि / अवङ्कयिष्यामहि