वङ्क् + णिच् धातुरूपाणि - वकिँ कौटिल्ये - भ्वादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वङ्कयति
वङ्कयतः
वङ्कयन्ति
मध्यम
वङ्कयसि
वङ्कयथः
वङ्कयथ
उत्तम
वङ्कयामि
वङ्कयावः
वङ्कयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वङ्कयते
वङ्कयेते
वङ्कयन्ते
मध्यम
वङ्कयसे
वङ्कयेथे
वङ्कयध्वे
उत्तम
वङ्कये
वङ्कयावहे
वङ्कयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वङ्कयाञ्चकार / वङ्कयांचकार / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
वङ्कयाञ्चक्रतुः / वङ्कयांचक्रतुः / वङ्कयाम्बभूवतुः / वङ्कयांबभूवतुः / वङ्कयामासतुः
वङ्कयाञ्चक्रुः / वङ्कयांचक्रुः / वङ्कयाम्बभूवुः / वङ्कयांबभूवुः / वङ्कयामासुः
मध्यम
वङ्कयाञ्चकर्थ / वङ्कयांचकर्थ / वङ्कयाम्बभूविथ / वङ्कयांबभूविथ / वङ्कयामासिथ
वङ्कयाञ्चक्रथुः / वङ्कयांचक्रथुः / वङ्कयाम्बभूवथुः / वङ्कयांबभूवथुः / वङ्कयामासथुः
वङ्कयाञ्चक्र / वङ्कयांचक्र / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
उत्तम
वङ्कयाञ्चकर / वङ्कयांचकर / वङ्कयाञ्चकार / वङ्कयांचकार / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
वङ्कयाञ्चकृव / वङ्कयांचकृव / वङ्कयाम्बभूविव / वङ्कयांबभूविव / वङ्कयामासिव
वङ्कयाञ्चकृम / वङ्कयांचकृम / वङ्कयाम्बभूविम / वङ्कयांबभूविम / वङ्कयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वङ्कयाञ्चक्रे / वङ्कयांचक्रे / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
वङ्कयाञ्चक्राते / वङ्कयांचक्राते / वङ्कयाम्बभूवतुः / वङ्कयांबभूवतुः / वङ्कयामासतुः
वङ्कयाञ्चक्रिरे / वङ्कयांचक्रिरे / वङ्कयाम्बभूवुः / वङ्कयांबभूवुः / वङ्कयामासुः
मध्यम
वङ्कयाञ्चकृषे / वङ्कयांचकृषे / वङ्कयाम्बभूविथ / वङ्कयांबभूविथ / वङ्कयामासिथ
वङ्कयाञ्चक्राथे / वङ्कयांचक्राथे / वङ्कयाम्बभूवथुः / वङ्कयांबभूवथुः / वङ्कयामासथुः
वङ्कयाञ्चकृढ्वे / वङ्कयांचकृढ्वे / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
उत्तम
वङ्कयाञ्चक्रे / वङ्कयांचक्रे / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
वङ्कयाञ्चकृवहे / वङ्कयांचकृवहे / वङ्कयाम्बभूविव / वङ्कयांबभूविव / वङ्कयामासिव
वङ्कयाञ्चकृमहे / वङ्कयांचकृमहे / वङ्कयाम्बभूविम / वङ्कयांबभूविम / वङ्कयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वङ्कयिता
वङ्कयितारौ
वङ्कयितारः
मध्यम
वङ्कयितासि
वङ्कयितास्थः
वङ्कयितास्थ
उत्तम
वङ्कयितास्मि
वङ्कयितास्वः
वङ्कयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वङ्कयिता
वङ्कयितारौ
वङ्कयितारः
मध्यम
वङ्कयितासे
वङ्कयितासाथे
वङ्कयिताध्वे
उत्तम
वङ्कयिताहे
वङ्कयितास्वहे
वङ्कयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वङ्कयिष्यति
वङ्कयिष्यतः
वङ्कयिष्यन्ति
मध्यम
वङ्कयिष्यसि
वङ्कयिष्यथः
वङ्कयिष्यथ
उत्तम
वङ्कयिष्यामि
वङ्कयिष्यावः
वङ्कयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वङ्कयिष्यते
वङ्कयिष्येते
वङ्कयिष्यन्ते
मध्यम
वङ्कयिष्यसे
वङ्कयिष्येथे
वङ्कयिष्यध्वे
उत्तम
वङ्कयिष्ये
वङ्कयिष्यावहे
वङ्कयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वङ्कयतात् / वङ्कयताद् / वङ्कयतु
वङ्कयताम्
वङ्कयन्तु
मध्यम
वङ्कयतात् / वङ्कयताद् / वङ्कय
वङ्कयतम्
वङ्कयत
उत्तम
वङ्कयानि
वङ्कयाव
वङ्कयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वङ्कयताम्
वङ्कयेताम्
वङ्कयन्ताम्
मध्यम
वङ्कयस्व
वङ्कयेथाम्
वङ्कयध्वम्
उत्तम
वङ्कयै
वङ्कयावहै
वङ्कयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवङ्कयत् / अवङ्कयद्
अवङ्कयताम्
अवङ्कयन्
मध्यम
अवङ्कयः
अवङ्कयतम्
अवङ्कयत
उत्तम
अवङ्कयम्
अवङ्कयाव
अवङ्कयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवङ्कयत
अवङ्कयेताम्
अवङ्कयन्त
मध्यम
अवङ्कयथाः
अवङ्कयेथाम्
अवङ्कयध्वम्
उत्तम
अवङ्कये
अवङ्कयावहि
अवङ्कयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वङ्कयेत् / वङ्कयेद्
वङ्कयेताम्
वङ्कयेयुः
मध्यम
वङ्कयेः
वङ्कयेतम्
वङ्कयेत
उत्तम
वङ्कयेयम्
वङ्कयेव
वङ्कयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वङ्कयेत
वङ्कयेयाताम्
वङ्कयेरन्
मध्यम
वङ्कयेथाः
वङ्कयेयाथाम्
वङ्कयेध्वम्
उत्तम
वङ्कयेय
वङ्कयेवहि
वङ्कयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वङ्क्यात् / वङ्क्याद्
वङ्क्यास्ताम्
वङ्क्यासुः
मध्यम
वङ्क्याः
वङ्क्यास्तम्
वङ्क्यास्त
उत्तम
वङ्क्यासम्
वङ्क्यास्व
वङ्क्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वङ्कयिषीष्ट
वङ्कयिषीयास्ताम्
वङ्कयिषीरन्
मध्यम
वङ्कयिषीष्ठाः
वङ्कयिषीयास्थाम्
वङ्कयिषीढ्वम् / वङ्कयिषीध्वम्
उत्तम
वङ्कयिषीय
वङ्कयिषीवहि
वङ्कयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अववङ्कत् / अववङ्कद्
अववङ्कताम्
अववङ्कन्
मध्यम
अववङ्कः
अववङ्कतम्
अववङ्कत
उत्तम
अववङ्कम्
अववङ्काव
अववङ्काम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अववङ्कत
अववङ्केताम्
अववङ्कन्त
मध्यम
अववङ्कथाः
अववङ्केथाम्
अववङ्कध्वम्
उत्तम
अववङ्के
अववङ्कावहि
अववङ्कामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवङ्कयिष्यत् / अवङ्कयिष्यद्
अवङ्कयिष्यताम्
अवङ्कयिष्यन्
मध्यम
अवङ्कयिष्यः
अवङ्कयिष्यतम्
अवङ्कयिष्यत
उत्तम
अवङ्कयिष्यम्
अवङ्कयिष्याव
अवङ्कयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवङ्कयिष्यत
अवङ्कयिष्येताम्
अवङ्कयिष्यन्त
मध्यम
अवङ्कयिष्यथाः
अवङ्कयिष्येथाम्
अवङ्कयिष्यध्वम्
उत्तम
अवङ्कयिष्ये
अवङ्कयिष्यावहि
अवङ्कयिष्यामहि