वङ्क्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वङ्क्यः
वङ्क्यौ
वङ्क्याः
सम्बोधन
वङ्क्य
वङ्क्यौ
वङ्क्याः
द्वितीया
वङ्क्यम्
वङ्क्यौ
वङ्क्यान्
तृतीया
वङ्क्येन
वङ्क्याभ्याम्
वङ्क्यैः
चतुर्थी
वङ्क्याय
वङ्क्याभ्याम्
वङ्क्येभ्यः
पञ्चमी
वङ्क्यात् / वङ्क्याद्
वङ्क्याभ्याम्
वङ्क्येभ्यः
षष्ठी
वङ्क्यस्य
वङ्क्ययोः
वङ्क्यानाम्
सप्तमी
वङ्क्ये
वङ्क्ययोः
वङ्क्येषु
 
एक
द्वि
बहु
प्रथमा
वङ्क्यः
वङ्क्यौ
वङ्क्याः
सम्बोधन
वङ्क्य
वङ्क्यौ
वङ्क्याः
द्वितीया
वङ्क्यम्
वङ्क्यौ
वङ्क्यान्
तृतीया
वङ्क्येन
वङ्क्याभ्याम्
वङ्क्यैः
चतुर्थी
वङ्क्याय
वङ्क्याभ्याम्
वङ्क्येभ्यः
पञ्चमी
वङ्क्यात् / वङ्क्याद्
वङ्क्याभ्याम्
वङ्क्येभ्यः
षष्ठी
वङ्क्यस्य
वङ्क्ययोः
वङ्क्यानाम्
सप्तमी
वङ्क्ये
वङ्क्ययोः
वङ्क्येषु


अन्याः