वङ्कनीय शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वङ्कनीयः
वङ्कनीयौ
वङ्कनीयाः
सम्बोधन
वङ्कनीय
वङ्कनीयौ
वङ्कनीयाः
द्वितीया
वङ्कनीयम्
वङ्कनीयौ
वङ्कनीयान्
तृतीया
वङ्कनीयेन
वङ्कनीयाभ्याम्
वङ्कनीयैः
चतुर्थी
वङ्कनीयाय
वङ्कनीयाभ्याम्
वङ्कनीयेभ्यः
पञ्चमी
वङ्कनीयात् / वङ्कनीयाद्
वङ्कनीयाभ्याम्
वङ्कनीयेभ्यः
षष्ठी
वङ्कनीयस्य
वङ्कनीययोः
वङ्कनीयानाम्
सप्तमी
वङ्कनीये
वङ्कनीययोः
वङ्कनीयेषु
एक
द्वि
बहु
प्रथमा
वङ्कनीयः
वङ्कनीयौ
वङ्कनीयाः
सम्बोधन
वङ्कनीय
वङ्कनीयौ
वङ्कनीयाः
द्वितीया
वङ्कनीयम्
वङ्कनीयौ
वङ्कनीयान्
तृतीया
वङ्कनीयेन
वङ्कनीयाभ्याम्
वङ्कनीयैः
चतुर्थी
वङ्कनीयाय
वङ्कनीयाभ्याम्
वङ्कनीयेभ्यः
पञ्चमी
वङ्कनीयात् / वङ्कनीयाद्
वङ्कनीयाभ्याम्
वङ्कनीयेभ्यः
षष्ठी
वङ्कनीयस्य
वङ्कनीययोः
वङ्कनीयानाम्
सप्तमी
वङ्कनीये
वङ्कनीययोः
वङ्कनीयेषु
अन्याः